unknown 45

Verses

श्लोक #४४१
वयोवृद्धैर्धर्मविद्भि: बुद्धिमद्भिर्महात्माभि: ।
कुर्यान्मैत्रीं महीपालो विमृश्य बहुधा बहु ॥

Tamil Transliteration
Aranarindhu Mooththa Arivutaiyaar Kenmai
Thiranarindhu Therndhu Kolal.

Explanations
श्लोक #४४२
प्राप्तं दु:खं निराकृत्य भाविदु:खनिवारणे ।
जगरूकेण विदुषा स्नेहं कुर्याच्च सेवया ॥

Tamil Transliteration
Utranoi Neekki Uraaamai Murkaakkum
Petriyaarp Penik Kolal.

Explanations
श्लोक #४४३
महात्मन: समाश्रित्य स्ववशे तान् करोति य: ।
महच्भाग्यं तदेवास्य किमन्यैर्भाग्यकोटिभि: ॥

Tamil Transliteration
Ariyavatru Lellaam Aridhe Periyaaraip
Penith Thamaraak Kolal.

Explanations
श्लोक #४४४
आत्मनोऽपि वरिष्ठानां महतां पथि वर्तनम् ।
महद् बलं भवेद् राज्ञां चतुरङ्गबलै: किमु ॥

Tamil Transliteration
Thammir Periyaar Thamaraa Ozhukudhal
Vanmaiyu Lellaan Thalai.

Explanations
श्लोक #४४५
विमृश्य सचिवो ग्राह्यो नेत्रतुल्यो नृपेण तु ।
यतोऽमात्यो राज्यभारं वहन् राज्ञ: सहायकृत् ॥

Tamil Transliteration
Soozhvaarkan Naaka Ozhukalaan Mannavan
Soozhvaaraik Soozhndhu Kolal.

Explanations
श्लोक #४४६
ज्ञानिनां वचनं श्रुत्वा स्वबुद्धया तदिमृश्य च ।
पालयन् पृथिवीपाल: शत्रुभिर्नैव बाध्यते ॥

Tamil Transliteration
Thakkaa Rinaththanaaith Thaanozhuka Vallaanaich
Chetraar Seyakkitandha Thil.

Explanations
श्लोक #४४७
स्खालित्ये कठिनैर्वाक्यै: दण्डयन्तं सुमन्त्रिणम् ।
यो राजा लभते तस्मिन् निर्वीर्या: किल शत्रव: ॥

Tamil Transliteration
Itikkun Thunaiyaarai Yaalvarai Yaare
Ketukkun Thakaimai Yavar.

Explanations
श्लोक #४४८
समये शिक्षकै: सद्भि: साङ्गत्यरहितो नृप: ।
शत्रुबाधाविहीनोऽपि स्वयमेव विनश्यति ॥

Tamil Transliteration
Itippaarai Illaadha Emaraa Mannan
Ketuppaa Rilaanung Ketum.

Explanations
श्लोक #४४९
विना मूलधनं लाभो व्यापारे नैव लभ्यते ।
मह्त्साह्यं विना राज्ञां तथा स्थैर्य सुदुर्लभम् ॥

Tamil Transliteration
Mudhalilaarkku Oodhiya Millai Madhalaiyaanjjch
Aarpilaark Killai Nilai.

Explanations
श्लोक #४५०
अनेकशत्रुबाधातो दु:खं दशगुणान्वितम् ।
भुपो विन्देत सत्सङ्गं प्राप्तं य: सन्त्यजेन्नृप: ॥

Tamil Transliteration
Pallaar Pakai Kolalir Paththatuththa Theemaiththe
Nallaar Thotarkai Vital.

Explanations
🡱