unknown 46

Verses

श्लोक #४५१
महान्तो दुष्टसाङ्गत्यात् भीतास्तिष्ठन्ति दूरत: ।
दुष्टान् बन्धुसमान् कृत्वा नीचास्तुष्यन्ति तै: सह ॥

Tamil Transliteration
451 Sitrinam Anjum Perumai Sirumaidhaan
Sutramaach Choozhndhu Vitum.

Explanations
श्लोक #४५२
भूगतं सलिलं भूमिभेदाद् भिन्नरसं यथा ।
तथा नर: सङ्गभेदाद् भिन्नभिन्नमतिर्भवेत् ॥

Tamil Transliteration
Nilaththiyalpaal Neerdhirin Thatraakum Maandharkku
Inaththiyalpa Thaakum Arivu.

Explanations
श्लोक #४५३
सामान्यज्ञानजनने मन: कारणमिष्यते ।
अयं योग्यो न वेत्येतद् ज्ञानं साङ्गत्यहेतुकम् ॥

Tamil Transliteration
Manaththaanaam Maandhark Kunarchchi Inaththaanaam
Innaan Enappatunj Chol.

Explanations
श्लोक #४५४
विशेषशेमुषी भायादादौ चित्तनिबन्धना ।
विमर्शे सापि साङ्गत्यमूलैवेति स्थितिर्धुवा ॥

Tamil Transliteration
Manaththu Ladhupolak Kaatti Oruvarku
Inaththula Thaakum Arivu.

Explanations
श्लोक #४५५
चित्तशुद्धि: कार्यशुद्धिरित्येतदुभयं नृणाम् ।
सत्साङ्गत्यवशादेव भवेदिति विभाव्यताम् ॥

Tamil Transliteration
Manandhooimai Seyvinai Thooimai Irantum
Inandhooimai Thoovaa Varum.

Explanations
श्लोक #४५६
लोके शुद्धमनस्कानां शुद्धा स्याद् भाविसन्तति: ।
सत्साङ्गत्यसमेतानां जायते सकलं शुभम् ॥

Tamil Transliteration
Manandhooyaark Kechchamnan Raakum Inandhooyaarkku
Illainan Raakaa Vinai.

Explanations
श्लोक #४५७
प्रणिनां चित्तसंशुद्धया सम्पत् सञ्जायते ध्रुवम् ।
सत्साङ्गत्यान्मन:शुद्धया सह कीर्तिरपि ध्रुवा ॥

Tamil Transliteration
Mananalam Mannuyirk Kaakkam Inanalam
Ellaap Pukazhum Tharum.

Explanations
श्लोक #४५८
मन:शुद्धि: पुण्यकृत्यात् स्वयं जायेत केषुचित् ।
सत्साङ्गत्यं चित्तशुद्धिं वर्धयेत् तादृशेष्वपि ॥

Tamil Transliteration
Mananalam Nankutaiya Raayinum Saandrorkku
Inanalam Emaap Putaiththu.

Explanations
श्लोक #४५९
आमुष्मिकं सुखं चित्तशुद्धया मन्प्राप्यते नरै: ।
सत्सङ्गति: सुखस्यास्य प्राप्तौ विघ्नं निवारयेत् ॥

Tamil Transliteration
Mananalaththin Aakum Marumaimar Raqdhum
Inanalaththin Emaap Putaiththu.

Explanations
श्लोक #४६०
सत्सङ्गतिसमं मित्रं न भवेत् सुखसाधनम् ।
दुसङ्गतिसम: शत्रुरपकर्ता न विद्यते ॥

Tamil Transliteration
Nallinaththi Noongun Thunaiyillai Theeyinaththin
Allar Patuppadhooum Il.

Explanations
🡱