मनस्येव कथनम्

Verses

श्लोक #१२४१
दु:खरूपामयं हन्तुमेकं भेषजमस्ति चेत् ।
हे चित्त ! सम्यगालेच्य न ब्रूया: किन्तु तत्तु मे ॥

Tamil Transliteration
Ninaiththondru Sollaayo Nenje Enaiththondrum
Evvanoi Theerkkum Marundhu.

Explanations
श्लोक #१२४२
कामुके मयि चाप्रीते हे चित्त ! त्वं परं कुत: ? ।
स्मृत्वा तं दु:खमाप्नोषि भ्रान्तस्त्वं विजयी भवा ॥

Tamil Transliteration
Kaadhal Avarilar Aakanee Novadhu
Pedhaimai Vaazhiyen Nenju.

Explanations
श्लोक #१२४३
हे चित्त ! मय्युषित्वा त्वं स्मृत्वा तं खिद्यसे कुत: ।
खेदप्रद: प्रियो मां तु स्मृत्वा नायाति चान्तिकम् ॥

Tamil Transliteration
Irundhulli Enparidhal Nenje Parindhullal
Paidhalnoi Seydhaarkan Il.

Explanations
श्लोक #१२४४
हे मानस ! प्रियं (Text missing) ष्टुं मन्नेत्रे
इमे नेत्रे त्वया साकं नीत्वा गच्छ तदन्तिकम् ॥

Tamil Transliteration
Kannum Kolachcheri Nenje Ivaiyennaith
Thinnum Avarkkaanal Utru.

Explanations
श्लोक #१२४५
कामुको वाञ्छितोऽस्माभि:, अस्मान्नासौ वृणेतु वा ।
हे चित्त ! कथमस्माभिरयं त्यक्तुं हि शक्यते ॥

Tamil Transliteration
Setraar Enakkai Vitalunto Nenjeyaam
Utraal Uraaa Thavar.

Explanations
श्लोक #१२४६
त्वत्प्रियस्त्वां वियुज्याथ मिलेद्यदि तदा पुन: ।
रतिं न कुरुषे धैर्यात् पश्चात्कुप्यसि हे मन: ! ॥

Tamil Transliteration
Kalandhunarththum Kaadhalark Kantaar Pulandhunaraai
Poikkaaivu Kaaidhien Nenju.

Explanations
श्लोक #१२४७
सच्चित्त ! त्यज कामं वा लज्जां वा त्वं परित्यज ।
तदेतदुभयं सोढुमेकदा नैव शक्नुयाम् ॥

Tamil Transliteration
Kaamam Vituondro Naanvitu Nannenje
Yaano Poreniv Virantu.

Explanations
श्लोक #१२४८
वियोगसमये नाथो नाकरोत् प्रीतिमित्यत्: ।
खिन्नस्तमनुसृत्य त्वं चित्त ! यासि कुतो भ्रमात् ॥

Tamil Transliteration
Parindhavar Nalkaarendru Engip Pirindhavar
Pinselvaai Pedhaien Nenju.

Explanations
श्लोक #१२४९
मन्मानस ! त्वयि सदा प्रिये तिष्ठति मामके ।
तमन्विष्य बहि: कस्मात् वृथा गच्छसि कुत्र वा ॥

Tamil Transliteration
Ullaththaar Kaadha Lavaraal Ullinee
Yaaruzhaich Cheriyen Nenju.

Explanations
श्लोक #१२५०
त्यक्त्वाऽस्मान् गतवन्तं तं प्रियं चित्ते निवेश्य ।
स्मृत्वा देह: कृशे भूत्वा शोभाविरहितोऽभवत् ॥

Tamil Transliteration
Thunnaath Thurandhaarai Nenjaththu Utaiyemaa
Innum Izhaththum Kavin.

Explanations
🡱