अवयवसौन्दर्यहानि:

Verses

श्लोक #१२३१
वियोगखेदं दत्वा मे दूरदेशं ययौ प्रिय: ।
तं स्मृत्वा रोदनान्नेत्रे पुष्पै: स्यातां जितेऽधुना ॥

Tamil Transliteration
Sirumai Namakkozhiyach Chetchendraar Ulli
Narumalar Naanina Kan.

Explanations
श्लोक #१२३२
(Text missing.... missing...) करोदिति ॥
वार्तामश्रुनिभान्नेत्रे विवर्णे वदत: किमु ॥

Tamil Transliteration
Nayandhavar Nalkaamai Solluva Polum
Pasandhu Panivaarum Kan.

Explanations
श्लोक #१२३३
पतिसंयोगसमये स्मन्धौ मोदेन वर्धितौ ।
कृशौ भूत्वाद्य विश्लेषं वोधयन्ताविव स्थितौ ॥

Tamil Transliteration
Thanandhamai Saala Arivippa Polum
Manandhanaal Veengiya Thol.

Explanations
श्लोक #१२३४
स्कन्धौ नायकविश्लेषात् क्षीणौ शोभाविवर्जितौ ।
तदर्थ क्षीणहस्तभ्यां बभूवुर्वलयाश्‍च्युता: ॥

Tamil Transliteration
Panaineengip Paindhoti Sorum Thunaineengith
Tholkavin Vaatiya Thol.

Explanations
श्लोक #१२३५
स्कन्धौ विभ्रष्टवलयौ हीनशोभौ तथाविमौ ।
निर्दयस्य प्रियस्यास्य काठिन्यगुणमूचतु: ॥

Tamil Transliteration
Kotiyaar Kotumai Uraikkum Thotiyotu
Tholkavin Vaatiya Thol.

Explanations
श्लोक #१२३६
स्कन्धक्षयं ततो भ्रशं वलयानां निरोक्ष्य च ।
प्रियं निन्दन्ति कठिनं जना:, खिन्नस्ततोऽस्म्यहम् ॥

Tamil Transliteration
Thotiyotu Tholnekizha Noval Avaraik
Kotiyar Enakkooral Nondhu.

Explanations
श्लोक #१२३७
हे चित्त ! भुजयो: कार्श्यं निर्दयाय प्रियाय मे ।
विनिवेद्य ततो जातं महत्त्वं प्राप्यतां त्वया ॥

Tamil Transliteration
Paatu Perudhiyo Nenje Kotiyaarkken
Vaatudhot Poosal Uraiththu.

Explanations
श्लोक #१२३८
परिष्यवज्य प्रियं हस्तो यदा तु शिथिलीकृत: ।
तदा वलयहस्ताया: फालमासित्तु निष्प्रभम् ।

Tamil Transliteration
Muyangiya Kaikalai Ookkap Pasandhadhu
Paindhotip Pedhai Nudhal.

Explanations
श्लोक #१२३९
आलिङ्गितायां कामिन्यां मध्ये वायुर्विशेद्यदि ।
तस्यास्तदा शीतनेत्रे स्यातां वैवर्ण्यसंयुते ॥

Tamil Transliteration
Muyakkitaith Thanvali Pozhap Pasapputra
Pedhai Perumazhaik Kan.

Explanations
श्लोक #१२४०
प्रियाया: फालदेशस्थवैवर्ण्यं समुदीक्ष्य तु ।
तदीयनयनाक्रान्तवैवर्ण्यं प्राप खिन्नताम् ॥

Tamil Transliteration
Kannin Pasappo Paruvaral Eydhindre
Onnudhal Seydhadhu Kantu.

Explanations
🡱