धैर्यहानि:

Verses

श्लोक #१२५१
लज्जारूपार्गलोपेतं कवाटं धैर्यनामकम् ।
कामनामकुठारोऽय भिनत्ति शतधा किल ॥

Tamil Transliteration
Kaamak Kanichchi Utaikkum Niraiyennum
Naanuththaazh Veezhththa Kadhavu.

Explanations
श्लोक #१२५२
कामनात्मकवस्त्वेतत्, नूनं दाक्षिण्यवर्जितम् ।
यतो मदीयं चित्तं तद्रात्रावपि नियोजयेत् ॥

Tamil Transliteration
Kaamam Enavondro Kannindren Nenjaththai
Yaamaththum Aalum Thozhil.

Explanations
श्लोक #१२५३
काममन्तश्छादयित्तुं मदीयं प्रयते बहु ।
मामतीत्य तु तद्वेगात् निर्याति क्षुतवद्बहि: ॥

Tamil Transliteration
Maraippenman Kaamaththai Yaano Kurippindrith
Thummalpol Thondri Vitum.

Explanations
श्लोक #१२५४
धैर्यवानहमित्यासीदद्यावधि मतिर्मम् ।
किन्त्वद्यान्त: स्थित: कामो निष्क्रम्य प्राविशत् सभाम् ॥

Tamil Transliteration
Niraiyutaiyen Enpenman Yaanoen Kaamam
Maraiyirandhu Mandru Patum.

Explanations
श्लोक #१२५५
प्रियस्य विप्रयुक्तस्य पदानुगमनं विना ।
स्थातुं धैर्येण कामिन्यो न जानन्ति कदापि ता: ॥

Tamil Transliteration
Setraarpin Sellaap Perundhakaimai Kaamanoi
Utraar Arivadhondru Andru.

Explanations
श्लोक #१२५६
मद्गत: कामरोगोऽयमवाच्यमहिमान्वित: ।
विरक्तस्य प्रियस्यानुगमनं मे यतो मतम् ॥

Tamil Transliteration
Setravar Pinseral Venti Aliththaro
Etrennai Utra Thuyar.

Explanations
श्लोक #१२५७
प्रिय: प्रेम्णा समागत्य कुर्यान्न: प्रार्थिनं यदि ।
तर्हि लज्जाभिधं वस्तु नैव ज्ञानं भवेन्मम ॥

Tamil Transliteration
Naanena Ondro Ariyalam Kaamaththaal
Peniyaar Petpa Seyin.

Explanations
श्लोक #१२५८
स्त्र्वर्तिधैर्यसंज्ञाकप्राकारस्य विभेदनम् ।
वञ्चकप्रियनम्रोक्तिरूपसैन्येन शक्यते ॥

Tamil Transliteration
Panmaayak Kalvan Panimozhi Andronam
Penmai Utaikkum Patai.

Explanations
श्लोक #१२५९
प्रिये समागते त्यक्त्वा तमन्यत्नागमं क्रुधा ।
मच्चित्ते तेन संयुक्ते त्वलभे तेन सङ्गमम् ॥

Tamil Transliteration
Pulappal Enachchendren Pullinen Nenjam
Kalaththal Uruvadhu Kantu.

Explanations
श्लोक #१२६०
अग्निलग्रवसातुल्यं प्रियलग्नं द्रवेन्मन: ।
तादृक्चित्तयुता नार्यो वियुक्ता: स्यु: कथं प्रियम् ॥

Tamil Transliteration
Ninandheeyil Ittanna Nenjinaarkku Unto
Punarndhooti Nirpem Enal.

Explanations
🡱