परोक्षनिन्दावर्जनम्

Verses

श्लोक #१८१
अप्यनुक्त्वा धर्मशब्दमधर्माचार तत्पर: ।
परोक्षनिन्दादोषेण रहितश्‍चेत् प्रशस्यते ॥

Tamil Transliteration
Arangooraan Alla Seyinum Oruvan
Purangooraan Endral Inidhu.

Explanations
श्लोक #१८२
परोक्षे दूषयित्वा या प्रत्यक्षे कपटस्तुति: ।
धर्महानेरधर्मस्य करणात् पापदैव सा ॥

Tamil Transliteration
Aranazheei Allavai Seydhalin Theedhe
Puranazheeip Poiththu Nakai.

Explanations
श्लोक #१८३
परोक्षे दूषणादग्रे स्तुत्या यज्जीव्यते मुघा ।
ततोऽपि धर्मन्नष्टस्य शास्त्रोक्ता सद्नतिर्भवेत् ॥

Tamil Transliteration
Purangoorip Poiththuyir Vaazhdhalin Saadhal
Arangootrum Aakkath Tharum.

Explanations
श्लोक #१८४
प्रत्यक्षे दूष्यतां सम्यक् विना दाक्षिण्यमेव वा ।
परिणाममनालोच्य परोक्षे न तु दूषयेत् ॥

Tamil Transliteration
Kannindru Kannarach Chollinum Sollarka
Munnindru Pinnokkaach Chol.

Explanations
श्लोक #१८५
वाचा धर्मे वदेन्नाम मनस्तत्र न विद्यते ।
इत्येव स हि मन्तव्य: परोक्षे यस्तु निन्दति ॥

Tamil Transliteration
Aranjollum Nenjaththaan Anmai Puranjollum
Punmaiyaar Kaanap Patum.

Explanations
श्लोक #१८६
यो निन्दति परोक्षेऽन्यं तत्कृतेषु बहुष्वपि ।
दोषेषु सारमन्विष्य तमन्यो दूषयेतुर: ॥

Tamil Transliteration
Piranpazhi Kooruvaan Thanpazhi Yullum
Thirandherindhu Koorap Patum.

Explanations
श्लोक #१८७
यो वा मधुरवाक्येन स्नेहमन्यैर्न वर्घयेत् ।
परोक्षनिन्दकस्यास्य भजेन्मित्रममित्रताम् ॥

Tamil Transliteration
Pakachchollik Kelirp Pirippar Nakachcholli
Natpaatal Thetraa Thavar.

Explanations
श्लोक #१८८
विश्‍वस्तमित्रदोषणां परोक्षे संप्रकाशका: ।
उदासीन मनुष्येषु न कुर्यु: किमिवाप्रियम् ॥

Tamil Transliteration
Thunniyaar Kutramum Thootrum Marapinaar
Ennaikol Edhilaar Maattu.

Explanations
श्लोक #१८९
'ममास्य भरणं धर्म' इति मत्वा वसुन्धरा ।
परोक्षनिन्दासक्तस्य देहभारं विभर्ति किम्? ॥

Tamil Transliteration
Arannokki Aatrungol Vaiyam Purannokkip
Punsol Uraippaan Porai.

Explanations
श्लोक #१९०
परोक्षनिन्दक: स्वीयदोषान् अन्यकृतानिव ।
यदि जानाति तं नैव बाधन्ते दु:खराशय: ॥

Tamil Transliteration
Edhilaar Kutrampol Thangutrang Kaankirpin
Theedhunto Mannum Uyirkku.

Explanations
🡱