अलोभ:

Verses

श्लोक #१७१
अधर्मादन्यावस्तूनि यो ऽपहर्तुमभीच्छति ।
कुलनाशं स भजते दोषा अपि भजन्ति तम् ॥

Tamil Transliteration
Natuvindri Nanporul Veqkin Kutipondrik
Kutramum Aange Tharum.

Explanations
श्लोक #१७२
अन्यायाल्लज्जिता मर्त्या लोभेन परवस्तुषु ।
स्वल्पलाभमभीप्सन्त: निषिद्धं नैव कुर्वते ॥

Tamil Transliteration
Patupayan Veqkip Pazhippatuva Seyyaar
Natuvanmai Naanu Pavar.

Explanations
श्लोक #१७३
न्यायमार्गागतं नित्यसुखं यै: प्रार्थते नर: ।
अल्पसौख्यात् न ते कुर्यु: लोभमन्येष्वधार्मिकम् ॥

Tamil Transliteration
Sitrinpam Veqki Aranalla Seyyaare
Matrinpam Ventu Pavar.

Explanations
श्लोक #१७४
जित्वा पञ्चेन्द्रियग्रामं तत्वज्ञानसमन्विता: ।
ज्ञात्वापि स्वक दारिद्र्यमलुब्धा: परवस्तुषु ॥

Tamil Transliteration
Ilamendru Veqkudhal Seyyaar Pulamvendra
Punmaiyil Kaatchi Yavar.

Explanations
श्लोक #१७५
परद्रव्यापहारार्थे निन्दितं कर्म कुर्वत: ।
सूक्ष्मेण शास्त्रज्ञानेन विद्यते किं प्रयोजनम् ॥

Tamil Transliteration
Aqki Akandra Arivennaam Yaarmaattum
Veqki Veriya Seyin.

Explanations
श्लोक #१७६
सर्वभूतदयापूर्वे गार्हस्थ्यमनुतिष्ठत:
परवस्तुप्रलोभेन गार्हस्थ्यमपि निष्फलम् ॥

Tamil Transliteration
Arulveqki Aatrinkan Nindraan Porulveqkip
Pollaadha Soozhak Ketum.

Explanations
श्लोक #१७७
परद्रव्यापहारेण लब्धं वस्तु परित्यजेत् ।
फलप्रदानवेलायां न तच्छ्रेय: प्रदास्यति ॥

Tamil Transliteration
Ventarka Veqkiyaam Aakkam Vilaivayin
Maantar Karidhaam Payan.

Explanations
श्लोक #१७८
यो ऽन्यदीयं वस्तुजातमपहर्तु न काङ्‌क्षति ।
न क्षीयते तस्य भाग्यं भूय एवाभिवर्धते ॥

Tamil Transliteration
Aqkaamai Selvaththirku Yaadhenin Veqkaamai
Ventum Pirankaip Porul.

Explanations
श्लोक #१७९
परद्रव्येष्वलुब्धा ये ज्ञानिनो धर्मवित्तमा: ।
तानू वासयोग्यान् विज्ञाय तेष्वेव रमते रमा ॥

Tamil Transliteration
Aranarindhu Veqkaa Arivutaiyaarch Cherum
Thiranarin Thaange Thiru.

Explanations
श्लोक #१८०
परिणाममनालोच्य परलुब्धो विनश्यति ।
अलुब्धो यस्तु वर्तेत राजते स जयी भुवि ॥

Tamil Transliteration
Iraleenum Ennaadhu Veqkin Viraleenum
Ventaamai Ennunj Cherukku.

Explanations
🡱