वृथालापनिषेध:

Verses

श्लोक #१९१
जुगुप्साजनकं व्यर्थभाषणं जनसंसदि ।
प्रयुङ्‍क्ते य: स सर्वेषां परीहास पदं भवेत् ॥

Tamil Transliteration
Pallaar Muniyap Payanila Solluvaan
Ellaarum Ellap Patum.

Explanations
श्लोक #१९२
मित्रेष्वनिष्टकरणादपि पण्डित मण्डले ।
वृथाप्रलापो विज्ञेयो महानिष्टफलप्रद: ॥

Tamil Transliteration
Payanila Pallaarmun Sollal Nayanila
Nattaarkan Seydhalir Reedhu.

Explanations
श्लोक #१९३
अविनीतिपर: सोऽयमिति स्पष्टं प्रतीयते ।
निरर्थकानि वाक्यानि ब्रूते यस्तु विशेषत: ॥

Tamil Transliteration
Nayanilan Enpadhu Sollum Payanila
Paarith Thuraikkum Urai.

Explanations
श्लोक #१९४
हीनमर्थगुणाभ्यां यत् वाक्यं सर्वत्र कथ्यते ।
नीत्या विरहितं तत्‍तु नाशयेत् सद्‌गुणानपि ॥

Tamil Transliteration
Nayansaaraa Nanmaiyin Neekkum Payansaaraap
Panpilsol Pallaa Rakaththu.

Explanations
श्लोक #१९५
ब्रूयुर्निरर्थकं वाक्यं महास्थानगता यदि ।
तदा कीर्तिप्रतिष्ठाभ्यांभवन्ति रहिता अमी ॥

Tamil Transliteration
Seermai Sirappotu Neengum Payanila
Neermai Yutaiyaar Solin.

Explanations
श्लोक #१९६
निरर्थकानां वाक्यानां प्रयोक्ता य: पुन: पुन: ।
न नर: स हि मन्तव्यो ऋजीषं स्यान्नरेष्वयम् ॥

Tamil Transliteration
Payanil Sol Paaraattu Vaanai Makanenal
Makkat Padhati Yenal.

Explanations
श्लोक #१९७
अधर्मसहितं वाक्यं महान्त: कथयन्त्वपि ।
अप्रयोजकवाक्यानि वर्जनीयानि तैरपि ॥

Tamil Transliteration
Nayanila Sollinunj Cholluka Saandror
Payanila Sollaamai Nandru.

Explanations
श्लोक #१९८
मोक्षाद्युत्तमलाभार्थे मीमांसन्ते मिथस्तु ये ।
अल्पलाभकरं वाक्यं न ते ब्रूयुर्मनीषिण: ॥

Tamil Transliteration
Arumpayan Aayum Arivinaar Sollaar
Perumpayan Illaadha Sol.

Explanations
श्लोक #१९९
अविद्यारहिता: सन्त: तत्वज्ञानसमन्विता: ।
विस्मृत्याप्यर्थविधुरं वाक्यं नैव प्रयुञ्जते ॥

Tamil Transliteration
Poruldheerndha Pochchaandhunj Chollaar Maruldheerndha
Maasaru Kaatchi Yavar.

Explanations
श्लोक #२००
वाच्यं तदेव वाक्येषु यल्लाभजनकं वच: ।
त्याज्यं तदेव वाक्येषु यल्लाभरहितं वच: ॥

Tamil Transliteration
Solluka Sollir Payanutaiya Sollarka
Sollir Payanilaach Chol.

Explanations
🡱