unknown 47

Verses

श्लोक #४६१
व्ययमादौ ततश्चायं ततो लाभं च शाश्वतम् ।
कार्यरम्भे विमृश्याथ कार्यमारभ्यतां बुधै: ।

Tamil Transliteration
Azhivadhooum Aavadhooum Aaki Vazhipayakkum
Oodhiyamum Soozhndhu Seyal.

Explanations
श्लोक #४६२
परीक्ष्य सुगृहीतेन सन्मित्रेण विमृश्य च ।
स्वयं चालोच्य य: कुर्यादसाध्यं तस्य किं भवेत् ॥

Tamil Transliteration
Therindha Inaththotu Therndhennich Cheyvaarkku
Arumporul Yaadhondrum Il.

Explanations
श्लोक #४६३
भाविलाभेच्छया हस्ते स्थितं मूलधनं बहु ।
बुद्धिमान्तो नरा नैव व्ययीकुर्वन्ति सर्वदा ॥

Tamil Transliteration
Aakkam Karudhi Mudhalizhakkum Seyvinai
Ookkaar Arivutai Yaar.

Explanations
श्लोक #४६४
"इयाँलाभ" इति स्पष्टमज्ञात्वा कर्मणि प्रजा: ।
सहसा न प्रवर्तन्ते मानहानिभयार्दिता: ॥

Tamil Transliteration
Thelivi Ladhanaith Thotangaar Ilivennum
Edhappaatu Anju Pavar.

Explanations
श्लोक #४६५
कालं देशं बलं शत्रोरज्ञात्वा समराङ्गणम् ।
प्रविशन् पार्थिव: शत्रुवर्धक: स्यान्न घातक: ॥

Tamil Transliteration
Vakaiyarach Choozhaa Thezhudhal Pakaivaraip
Paaththip Patuppadho Raaru.

Explanations
श्लोक #४६६
अकर्तव्यस्य करणं कर्तव्यस्य विसर्जनम् ।
इत्येतदुभयं नृणां विनाशास्पदमिष्यते ॥

Tamil Transliteration
Seydhakka Alla Seyak Ketum Seydhakka
Seyyaamai Yaanung Ketum.

Explanations
श्लोक #४६७
कार्यनिर्वहणोपायमादौ ज्ञात्वा क्रियां कुरु ।
प्रविश्य कार्ये नोपायचिन्तनं कार्यसाधकम् ॥

Tamil Transliteration
Ennith Thunika Karumam Thunindhapin
Ennuvam Enpadhu Izhukku.

Explanations
श्लोक #४६८
बहूनां साह्यमाप्यापि स कार्यं न हि साधयेत् ।
उपायांश्चतुरो यस्तु न प्रयुङ्‌क्ते यथायथम् ॥

Tamil Transliteration
Aatrin Varundhaa Varuththam Palarnindru
Potrinum Poththup Patum.

Explanations
श्लोक #४६९
परेषां च गुणान् सम्यक् ज्ञात्वा तेषु यथागतान् ।
नाचरेद्यस्तु तस्यस्युर्यत्ना दोषसमन्विता: ॥

Tamil Transliteration
Nandraatra Lullun Thavuruntu Avaravar
Panparin Thaatraak Katai.

Explanations
श्लोक #४७०
निजस्थित्यनुरोधेन कुरु सर्वं विमृश्य च ।
न चेन्निन्देत् त्वां हि लोक: क्रियतां लोकसंग्रह: ॥

Tamil Transliteration
Ellaadha Ennich Cheyalventum Thammotu
Kollaadha Kollaadhu Ulaku.

Explanations
🡱