unknown 48

Verses

श्लोक #४७१
बलं स्वीकृतकार्यस्य बलं स्वस्य रिपोर्बलम् ।
बलं द्वयो: पक्षयोश्च परामृश्य प्रवर्तय ॥

Tamil Transliteration
Vinaivaliyum Thanvaliyum Maatraan Valiyum
Thunaivaliyum Thookkich Cheyal.

Explanations
श्लोक #४७३
"स्वबलं स्वल्पमि"त्येतद् विस्मृत्योत्साहचोदिता: ।
कार्यमारभ्य मध्ये तु विघ्निता बहवो भुवि ॥

Tamil Transliteration
Utaiththam Valiyariyaar Ookkaththin Ookki
Itaikkan Murindhaar Palar.

Explanations
श्लोक #४७४
अकृत्वा च परै: स्नेहमज्ञात्वा बलमात्मन: ।
आत्मश्‍लाघापरा लोके नाशं शीघ्रमवाप्नुयु: ॥

Tamil Transliteration
Amaindhaang Kozhukaan Alavariyaan Thannai
Viyandhaan Viraindhu Ketum.

Explanations
श्लोक #४७५
लघुपिञ्छं भारवस्तु भवेन्नात्र विचारणा ।
भारपूर्णे तु शकटे भवेदक्षस्य भञ्जनम् ॥

Tamil Transliteration
Peelipey Saakaatum Achchirum Appantanjjch
Aala Mikuththup Peyin.

Explanations
श्लोक #४७६
वृक्षशाखाग्रमास्थाय ततोऽप्यारोढुमूर्ध्वत: ।
उद्यत: शाखया साकं भग्नप्राणोप्यध: पतेत् ॥

Tamil Transliteration
Nunikkompar Erinaar Aqdhiran Thookkin
Uyirkkirudhi Aaki Vitum.

Explanations
श्लोक #४७७
स्वशक्तिमनतिक्रम्य धर्ममार्गानुसारत: ।
दानशीलस्य विंत्त तु न कदापि विनश्यति ॥

Tamil Transliteration
Aatrin Aravarindhu Eeka Adhuporul
Potri Vazhangu Neri.

Explanations
श्लोक #४७८
आय: स्वल्पो यदि भवेत् न दोषस्तत्र विद्यते ।
आयाद् व्ययस्य चाधिक्ये महान् दोष: प्रसज्यते ॥

Tamil Transliteration
Aakaaru Alavitti Thaayinung Ketillai
Pokaaru Akalaak Katai.

Explanations
श्लोक #४७९
व्ययीकरोति विंत्त य: स्वार्जितादधिकांशत: ।
जीविते तस्य सम्पत्तिराभासा न तु शाश्वती ॥

Tamil Transliteration
Alavara?ndhu Vaazhaadhaan Vaazhkkai Ulapola
Illaakith Thondraak Ketum.

Explanations
श्लोक #४८०
आयमार्गमनालोच्य परेषामुपकुर्वत: ।
जीविते तस्य सम्पत्ति: क्षीयते झटिति स्वयम् ॥

Tamil Transliteration
Ulavarai Thookkaadha Oppura Vaanmai
Valavarai Vallaik Ketum.

Explanations
श्लोक #४७२
कार्यस्य साध्यतां तद्वदुपायानां बलिष्ठताम् ।
जानन् दत्तावधानो य: तेन सर्वमवाप्यते ॥

Tamil Transliteration
Olva Tharivadhu Arindhadhan Kandhangich
Chelvaarkkuch Chellaadhadhu Il.

Explanations
🡱