unknown 42

Verses

श्लोक #४११
श्रुत्वा यद् ज्ञायते तत्त्वं तदप्योकं भवेत् ।
सत्सु वित्तेषु बहुषु मुख्यमेतद्विभाव्यते ॥

Tamil Transliteration
Selvaththut Selvanj Chevichchelvam Achchelvam
Selvaththu Lellaan Thalai.

Explanations
श्लोक #४१२
श्रोत्रं श्रवणरूपान्नविहीनं स्याद्यदा तदा ।
देयं देहस्य चाप्यन्नं श्रोत्राभावे कयं श्रुति ॥

Tamil Transliteration
Sevikkuna Villaadha Pozhdhu Siridhu
Vayitrukkum Eeyap Patum.

Explanations
श्लोक #४१३
श्रोत्रै: श्रवणरूपान्नसेविनो भूगता अपि ।
हविर्भुग्भिरमर्त्यैस्तु भवेयु: सदृशा नरा: ॥

Tamil Transliteration
Seviyunavir Kelvi Yutaiyaar Aviyunavin
Aandraaro Toppar Nilaththu.

Explanations
श्लोक #४१४
यदि नाध्ययनं साध्यं श्रुत्वा वा ज्ञानमाप्नुहि ।
तद् ज्ञानं साह्यदं खेदे करयष्टिसमं तव ॥

Tamil Transliteration
Katrila Naayinung Ketka Aqdhoruvarku
Orkaththin Ootraan Thunai.

Explanations
श्लोक #४१५
वचांस्याचारशीलानां साह्यदानि सदा नृणाम् ।
पङ्कदेशे विचरतो हस्तालम्बनदण्डवत् ॥

Tamil Transliteration
Izhukkal Utaiyuzhi Ootrukkol Atre
Ozhukka Mutaiyaarvaaich Chol.

Explanations
श्लोक #४१६
कणशो वापि तत्त्वार्थ: श्रेतव्या: समये सति ।
असकृत् श्रवणात् तत्त्वं ज्ञातं सत् पूर्णतां व्रजेत् ॥

Tamil Transliteration
Enaiththaanum Nallavai Ketka Anaiththaanum
Aandra Perumai Tharum.

Explanations
श्लोक #४१७
बहुश्रुता बहुज्ञाश्च सन्तो मोहवशात् कचित् ।
अजानन्तोऽपि याथार्थ्ये न ब्रूयुर्मोहदं वच: ॥

Tamil Transliteration
Pizhaith Thunarndhum Pedhaimai Sollaa Rizhaiththunarn
Theentiya Kelvi Yavar.

Explanations
श्लोक #४१८
शास्त्रश्रवणमात्रेण श्रोत्रं भवति सार्थकम् ।
ग्राहकं त्वन्यशब्दानां श्रोत्रं बाधिर्यवन्मतम् ॥

Tamil Transliteration
Ketpinung Kelaath Thakaiyave Kelviyaal
Thotkap Pataadha Sevi.

Explanations
श्लोक #४१९
अपूर्वसूक्ष्मशास्त्रार्थश्रवणं यै: सदा कृतम् ।
ते विनीतवचोयुक्ता भवेयु र्न तथा परे ॥

Tamil Transliteration
Nunangiya Kelviya Rallaar Vanangiya
Vaayina Raadhal Aridhu.

Explanations
श्लोक #४२०
श्रोत्रैर्नवरसास्वादमकृत्वा जिह्वया परम् ।
षड्‌सास्वादचतुरा जीवन्तोऽपि मृतै: समा: ॥

Tamil Transliteration
Seviyir Suvaiyunaraa Vaayunarvin Maakkal
Aviyinum Vaazhinum En?.

Explanations
🡱