unknown 41

Verses

श्लोक #४०१
अनधीत्यैव सद्‌ग्रन्थान् सद्‌गोष्ठयां य: प्रभाषते ।
विना रङ्गस्थलीमक्षप्रयोक्त्रा स भवेत् सम: ॥

Tamil Transliteration
Arangindri Vattaati Yatre Nirampiya
Noolindrik Kotti Kolal.

Explanations
श्लोक #४०२
अपण्डितस्य विदुषां पुरतो भाषणे मति: ।
नार्य: कुचाभ्यां हीनाया: स्त्रीत्वकाङ्क्षेव निष्फला ॥

Tamil Transliteration
Kallaadhaan Sorkaa Murudhal Mulaiyirantum
Illaadhaal Penkaamur Ratru.

Explanations
श्लोक #४०३
विद्याविहीनमनुजा: समक्षं ज्ञानशालिनाम् ।
मौनमालम्ब्य तिष्ठन्त: भजन्ते नोपहास्याताम् ॥

Tamil Transliteration
Kallaa Thavarum Naninallar Katraarmun
Sollaa Thirukkap Perin.

Explanations
श्लोक #४०४
विद्याभ्यासं विना ज्ञानं विन्दते स्वयमेव य: ।
निर्दुष्टमपि तद् ज्ञानं न श्र्लाघन्ते बुधोत्तमा: ॥

Tamil Transliteration
Kallaadhaan Otpam Kazhiyanan Raayinum
Kollaar Arivutai Yaar.

Explanations
श्लोक #४०५
मिथ्याभिमानो मूढस्य विद्याहीनस्य कस्यचित् ।
बुधैर्भाषणवेळायां स्वयं विलयमेष्यति ॥

Tamil Transliteration
Kallaa Oruvan Thakaimai Thalaippeydhu
Sollaatach Chorvu Patum.

Explanations
श्लोक #४०६
ऊषरक्षेत्रसदृशा विद्याहीना नरा भुवि ।
केवलं जनिमन्तस्ते न तेषां सत्तया फलम् ॥

Tamil Transliteration
Ularennum Maaththiraiyar Allaal Payavaak
Kalaranaiyar Kallaa Thavar.

Explanations
श्लोक #४०७
सूक्ष्मशास्त्रार्थविज्ञानमन्तरा देहपुष्टित: ।
किं वा प्रयोजनं नृणां मृण्मयी प्रतिमैव ते ॥

Tamil Transliteration
Nunmaan Nuzhaipulam Illaan Ezhilnalam
Manmaan Punaipaavai Yatru.

Explanations
श्लोक #४०८
पण्डिताश्रितदारिद्रयात् नितरां खेददायिनी ।
भवेन्मूढाश्रिता सम्पत् नात्र कार्या विचारणा ॥

Tamil Transliteration
Nallaarkan Patta Varumaiyin Innaadhe
Kallaarkan Patta Thiru.

Explanations
श्लोक #४०९
अस्तु विद्याविहीनानां कुलं श्रेष्ठमुताधमम् ।
महिम्ना नाधिरोहन्ति ते तुलां बुधसत्तमै: ॥

Tamil Transliteration
Merpirandhaa Raayinum Kallaadhaar Keezhppirandhum
Katraar Anaiththilar Paatu.

Explanations
श्लोक #४१०
मृगाणां मानवानां च यथास्ति महदन्तरम् ।
तथा विद्याविहीनानां सतां च ग्रन्थसेविनाम् ॥

Tamil Transliteration
Vilangotu Makkal Anaiyar Ilangunool
Katraarotu Enai Yavar.

Explanations
🡱