unknown 43

Verses

श्लोक #४२१
अनर्थोन्मूलने मूलसाधनं ज्ञानमिष्यते ।
रिपूणां दुष्प्रवेशं तदन्त:प्राकारवद्भवेत् ॥

Tamil Transliteration
421 Arivatrang Kaakkung Karuvi Seruvaarkkum
Ullazhikka Laakaa Aran.

Explanations
श्लोक #४२२
निगृह्य चञ्चलं चित्तं दुष्कृत्याद्विनिवर्त्य तत् ।
नियोजनं च सत्कार्ये ज्ञानप्राप्ते: फलं भवेत् ॥

Tamil Transliteration
Sendra Itaththaal Selavitaa Theedhoreei
Nandrinpaal Uyppa Tharivu.

Explanations
श्लोक #४२३
बहुभ्यो विषयान् श्रुत्वा तेषु य: क्षेमदायक: ।
विमृश्य तस्य निश्कर्षे साधनं ज्ञानमुच्यते ॥

Tamil Transliteration
Epporul Yaaryaarvaaik Ketpinum Apporul
Meypporul Kaanpa Tharivu.

Explanations
श्लोक #४२४
स्पष्टार्थकं सुविज्ञेयं ज्ञानी वाक्यमुदीरयेत् ।
श्रुत्वाऽन्यवचनं क्लिष्टमपि विद्याद्विमृश्य च ॥

Tamil Transliteration
Enporula Vaakach Chelachchollith Thaanpirarvaai
Nunporul Kaanpa Tharivu.

Explanations
श्लोक #४२५
व्यस्ने च सुखे स्निग्धान् समभावेन पश्यति ।
महद्भि: स्नेहमाप्नोति ज्ञानवान् ज्ञानसाधनात् ॥

Tamil Transliteration
Ulakam Thazheeiya Thotpam Malardhalum
Koompalum Illa Tharivu.

Explanations
श्लोक #४२६
सदाचारपरा लोका: येन यान्ति पथाऽनिशम् ।
प्रवर्तनं तमालम्ब्य ज्ञानशीलस्य लक्षणम् ॥

Tamil Transliteration
Evva Thuraivadhu Ulakam Ulakaththotu
Avva Thuraiva Tharivu.

Explanations
श्लोक #४२७
पूर्वं भाविफलं ज्ञातुं समर्था ज्ञानिनो मता: ।
तद् ज्ञातुमसमर्थास्तु मन्तव्या ज्ञानवर्जिता: ॥

Tamil Transliteration
Arivutaiyaar Aava Tharivaar Arivilaar
Aqdhari Kallaa Thavar.

Explanations
श्लोक #४२८
ये न बिभ्यति ते मूढा दुष्कृत्यात् पापभीतिदात् ।
भीरुता पापकृत्येषु धीमतां प्रकृतिर्भवेत् ॥

Tamil Transliteration
Anjuva Thanjaamai Pedhaimai Anjuvadhu
Anjal Arivaar Thozhil.

Explanations
श्लोक #४२९
भाविशोकोन्मूलनैकदक्षाणां धीमतां पुरा ।
चित्तक्षोभकरं दु:खं न कदाचिद्भविष्यति ॥

Tamil Transliteration
Edhiradhaak Kaakkum Arivinaark Killai
Adhira Varuvadhor Noi.

Explanations
श्लोक #४३०
विनान्यै: सकलैर्ज्ञानमात्रात् सर्वार्थवान्नर: ।
ज्ञानाभावे सर्वहीनो भवेत् सर्वार्थवानपि ॥

Tamil Transliteration
Arivutaiyaar Ellaa Mutaiyaar Arivilaar
Ennutaiya Renum Ilar.

Explanations
🡱