मधुरालाप:

Verses

श्लोक #९१
यत् कथ्यते धर्मविद्भि: सदयं प्रेमपूर्वकम् ।
वञ्चनारहितं तत्‍तु भवेन्मधुरभाषणम् ॥

Tamil Transliteration
Insolaal Eeram Alaiip Patiruilavaam
Semporul Kantaarvaaich Chol.

Explanations
श्लोक #९२
सहर्षे च दरिद्रेभ्य: कृतात् दानादनिन्दितात् ।
प्रसन्नवदनस्यैतत् श्रेष्ठं मधुरभाषणम् ॥

Tamil Transliteration
Akanamarndhu Eedhalin Nandre Mukanamarndhu
Insolan Aakap Perin.

Explanations
श्लोक #९३
दृष्ट्‌वा प्रसन्नमधुरं यद्वै हृदयपूर्वकम् ।
उच्यते सुहितं सत्यं स धर्म: परमो मत: ॥

Tamil Transliteration
Mukaththaan Amarndhuinidhu Nokki Akaththaanaam
Inso Linadhe Aram.

Explanations
श्लोक #९४
सर्वत्र मधुरं वाक्यं प्रयुक्तं सुखवर्धकम् ।
सर्वदा दु:खजनकं दारिद्य्रमपि नाशयेत् ॥

Tamil Transliteration
Thunpurooum Thuvvaamai Illaakum Yaarmaattum
Inpurooum Inso Lavarkku.

Explanations
श्लोक #९५
विनयो मधुरालाप: द्वयमाभरणं नृणाम् ।
ताभ्यां द्वाभ्यां विहीनस्य किमन्यैर्भूषणै: फलम् ॥

Tamil Transliteration
Panivutaiyan Insolan Aadhal Oruvarku
Aniyalla Matrup Pira.

Explanations
श्लोक #९६
अन्येषामुपकारार्थे यो व्रूते मधुरं वच: ।
तस्य पपानि नश्यन्ति धर्म एवाभिवर्धते ॥

Tamil Transliteration
Allavai Theya Aramperukum Nallavai
Naati Iniya Solin.

Explanations
श्लोक #९७
परोपकारजनकं माधुर्यसाहितं वच: ।
वक्तारं सुखिनं कृत्वा पुण्यं चापि प्रयच्छति ॥

Tamil Transliteration
Nayan Eendru Nandri Payakkum Payaneendru
Panpin Thalaippiriyaach Chol.

Explanations
श्लोक #९८
परदु:खाय या न स्यु: प्रयुक्ता मधुरोक्तय: ।
ऐहिकामुष्मिकं सौख्यं प्रयोक्तुर्वितरन्ति ता: ॥

Tamil Transliteration
Sirumaiyul Neengiya Insol Marumaiyum
Immaiyum Inpam Tharum.

Explanations
श्लोक #९९
मधुरोक्त्या महत् सौख्यं भवेदिति विदन्नपि ।
दु:खदं कठिनं वाक्यं कुतो वा वक्ति मानव: ॥

Tamil Transliteration
Insol Inidheendral Kaanpaan Evankolo
Vansol Vazhangu Vadhu?.

Explanations
श्लोक #१००
कथनं कठिनोक्तीनां मधुरे वचसि स्थिते ।
मधुरं फलमुत्सृज्य कषायस्याशनं भवेत् ॥

Tamil Transliteration
Iniya Ulavaaka Innaadha Kooral
Kaniiruppak Kaaikavarn Thatru.

Explanations
🡱