कृतज्ञता

Verses

श्लोक #१०१
अस्माभिरकृते साह्ये यस्तु साह्‌यं करोति न: ।
लोकद्वयप्रदानेऽपि तस्य नास्ति प्रतिक्रिया ॥

Tamil Transliteration
Seyyaamal Seydha Udhavikku Vaiyakamum
Vaanakamum Aatral Aridhu.

Explanations
श्लोक #१०२
समये रचितं साह्‌यं स्वल्पं स्यात् परिमाणत्: ।
तदेव कालमेदेन् महत् स्याद् भुवनादपि ॥

Tamil Transliteration
Kaalaththi Naarseydha Nandri Siridheninum
Gnaalaththin Maanap Peridhu.

Explanations
श्लोक #१०३
अनालोच्य प्रतिफलं साह्‌यं प्रेम्णा विनिर्मितम् ।
विमृष्ट सत् समुद्रादप्यधिकं स्यान्न संशय: ॥

Tamil Transliteration
Payandhookkaar Seydha Udhavi Nayandhookkin
Nanmai Katalin Peridhu.

Explanations
श्लोक #१०४
स्वल्पं यवसं साह्यं विमृश्य बहु लाभदम् ।
तालवृक्षादपि महत् तन्मन्यन्ते नरोत्तमा: ॥

Tamil Transliteration
Thinaiththunai Nandri Seyinum Panaiththunaiyaak
Kolvar Payandheri Vaar.

Explanations
श्लोक #१०५
कृते च प्रतिकर्तव्यं स्वीयशक्तयनुसारत: ।
प्राप्तलाभानुसारेण प्रतिकारो विगह्‌र्यते ॥

Tamil Transliteration
Udhavi Varaiththandru Udhavi Udhavi
Seyappattaar Saalpin Varaiththu.

Explanations
श्लोक #१०६
ज्ञानाचारसमेयानां सम्बन्धं नैव विस्मरेत् ।
आपत्सहायभूतनां मैत्रीं नैव परित्यजेत् ॥

Tamil Transliteration
Maravarka Maasatraar Kenmai Thuravarka
Thunpaththul Thuppaayaar Natpu.

Explanations
श्लोक #१०७
कष्टकाले समायाते उपकुर्वन्ति ये नरा: ।
सन्त: स्मरन्ति तन्मैत्रीं सप्तसप्तसु जन्मसु ॥

Tamil Transliteration
Ezhumai Ezhupirappum Ulluvar Thangan
Vizhuman Thutaiththavar Natpu.

Explanations
श्लोक #१०८
कृतानामुपकाराणामधर्मे विस्मृतिर्भवेत् ।
विस्मृतिस्त्वपकाराणां सद्यो धर्म: स कथ्यते ॥

Tamil Transliteration
Nandri Marappadhu Nandrandru Nandralladhu
Andre Marappadhu Nandru.

Explanations
श्लोक #१०९
उपकृत्य प्रथमत: मरणान्तकरा यदि ।
उपकारा अपि कृता: लीयन्ते तत्र चैव ते ॥

Tamil Transliteration
Kondranna Innaa Seyinum Avarseydha
Ondrunandru Ullak Ketum.

Explanations
श्लोक #११०
धर्मान्तरविहीनानां विद्यते पापमोचनम् ।
कृतज्ञताधर्महीने नास्ति वै पापमोक्षणम् ॥

Tamil Transliteration
Ennandri Kondraarkkum Uyvuntaam Uyvillai
Seynnandri Kondra Makarku.

Explanations
🡱