निराशा

Verses

श्लोक #३६१
अनुस्यूतं प्रवृत्तस्य सर्वदा सर्वजन्तुषु।
संसारमय दु:खस्य बीजमाशेत्युदीर्यते॥

Tamil Transliteration
Avaaenpa Ellaa Uyirkkum Enj Gnaandrum
Thavaaap Pirappeenum Viththu.

Explanations
श्लोक #३६२
लभ्यतां जन्मराहित्यं लब्धव्यं किञ्चिदस्ति चेत्।
तदपि प्राप्यते सर्व वस्तुनैराश्य बुद्धित:॥

Tamil Transliteration
Ventungaal Ventum Piravaamai Matradhu
Ventaamai Venta Varum.

Explanations
श्लोक #३६३
निराशासदृशं श्रेष्ठं वित्तं नास्रि जगत्तले।
लोकान्तरेऽपि तत्तुल्यं वस्तु लब्धुं न शक्र्यते॥

Tamil Transliteration
Ventaamai Anna Vizhuchchelvam Eentillai
Aantum Aqdhoppadhu Il.

Explanations
श्लोक #३६४
आशाविरहितावस्था मोक्ष इत्युच्यते बुधै:।
अवस्था सापि तत्त्वस्य ब्रह्मणो भजनाद्भवेत्॥

Tamil Transliteration
Thoouymai Enpadhu Avaavinmai Matradhu
Vaaaimai Venta Varum.

Explanations
श्लोक #३६५
ते जन्मरहिता ज्ञेया ये निराशास्तु सर्वत:।
आशायुतानां नि:शेषं बन्धमुक्तिर्न जायते॥

Tamil Transliteration
Atravar Enpaar Avaaatraar Matraiyaar
Atraaka Atradhu Ilar.

Explanations
श्लोक #३६६
आशा समयमालक्ष्य पातयेत् जन्मबन्धने।
निराशारक्षणं तस्माच्छ्रेष्ठो धर्म: प्रगीयते॥

Tamil Transliteration
Anjuva Thorum Arane Oruvanai
Vanjippa Thorum Avaa.

Explanations
श्लोक #३६७
सर्वशाविजये प्राप्‍ते कायशोषण मन्तरा।
लभ्यते जन्मराहित्यं सर्वो धर्म: कृतो भवेत्॥

Tamil Transliteration
Avaavinai Aatra Aruppin Thavaavinai
Thaanventu Maatraan Varum.

Explanations
श्लोक #३६८
निराशानां कुतो दु:खम्, आशापाशवशात्मनाम्।
उपर्युपरि दु:खानि समयान्ति निरर्गेलम्॥

Tamil Transliteration
Avaaillaark Killaakun Thunpam Aqdhuntel
Thavaaadhu Menmel Varum.

Explanations
श्लोक #३६९
दु:खेषु परमं दु:खमाशादु:खं विमुञ्चत:।
न परं ब्रह्मणो लोके, सुखमत्रापि शाश्वतम्॥

Tamil Transliteration
Inpam Itaiyaraa Theentum Avaavennum
Thunpaththul Thunpang Ketin.

Explanations
श्लोक #३७०
सदा दवीयसीमाशां यो वै जयति सर्वदा।
निर्विकारां तथा नित्यं मुक्तिं सद्य: स विन्दति॥

Tamil Transliteration
Aaraa Iyarkai Avaaneeppin Annilaiye
Peraa Iyarkai Tharum.

Explanations
🡱