तत्वज्ञानम्

Verses

श्लोक #३५१
असत्यं सत्यमित्येव पश्‍यद्भिर्भ्रममूलत:।
प्राप्यते जन्म चाज्ञानात् गर्हितं दु:खदायकम्॥

Tamil Transliteration
Porulalla Vatraip Porulendru Unarum
Marulaanaam Maanaap Pirappu.

Explanations
श्लोक #३५२
अविद्यां समतिक्रम्य तत्त्वज्ञान निषेवणात्।
जन्मदु:खमलब्ध्वैव प्राप्यते ब्रह्मण: पदम्॥

Tamil Transliteration
Irulneengi Inpam Payakkum Marulneengi
Maasaru Kaatchi Yavarkku.

Explanations
श्लोक #३५३
असंशयमधीत्यात स्तत्त्वज्ञान मुपेयुषाम्।
भूलोकादपि दूरस्थमत्के स्याह्ब्रह्मण: पदम्॥

Tamil Transliteration
Aiyaththin Neengith Thelindhaarkku Vaiyaththin
Vaanam Naniya Thutaiththu.

Explanations
श्लोक #३५४
इन्द्रियाणीन्द्रियार्थेभ्य: नियम्य मनसो वशे।
स्थापनेनापि किं कार्ये तत्त्वज्ञानं न चेद्भवेत्॥

Tamil Transliteration
Aiyunarvu Eydhiyak Kannum Payamindre
Meyyunarvu Illaa Thavarkku.

Explanations
श्लोक #३५५
तेषु तेषु पदार्थेषु पदार्थान्तर विभ्रमम्।
विहाय तत्त्वतो ज्ञानं तत्त्वज्ञानमितीर्यते॥

Tamil Transliteration
Epporul Eththanmaith Thaayinum Apporul
Meypporul Kaanpadhu Arivu.

Explanations
श्लोक #३५६
अध्येतव्यं गुरुमुखादधीत्य बहुधा बहु।
तत्त्वार्थज्ञान सम्पन्ना यान्ति मोक्षपथं स्थिरम्॥

Tamil Transliteration
Katreentu Meypporul Kantaar Thalaippatuvar
Matreentu Vaaraa Neri.

Explanations
श्लोक #३५७
श्रुतार्थस्य परामर्शात् तत्त्वमाघं विजानत:।
जन्मास्य पुनरस्तीति न मन्तव्यं कदाचन॥

Tamil Transliteration
Orththullam Ulladhu Unarin Orudhalaiyaap
Perththulla Ventaa Pirappu.

Explanations
श्लोक #३५८
जन्मबाधाकराज्ञान मुक्तये मुक्तिदस्य तु।
ब्रह्मणो दर्शनं यत्तु तत्त्वज्ञानं तदुच्यते॥

Tamil Transliteration
Pirappennum Pedhaimai Neengach Chirappennum
Semporul Kaanpadhu Arivu.

Explanations
श्लोक #३५९
ज्ञात्वा ब्रह्म जगद्धेतुं यतमानस्य मुक्तये।
जन्ममृत्युमयं दु:खं न जायेत कदाचन॥

Tamil Transliteration
Saarpunarndhu Saarpu Ketaozhukin Matrazhiththuch
Chaardharaa Saardharu Noi.

Explanations
श्लोक #३६०
काम: क्रोधस्तथाऽज्ञानमिति दोषास्त्रयो हृदि।
नाम्नापि न भवेयुश्वेद्भवदु:खं विनश्यति॥

Tamil Transliteration
Kaamam Vekuli Mayakkam Ivaimundran
Naamam Ketakketum Noi.

Explanations
🡱