विधि:

Verses

श्लोक #३७१
अर्थार्जने प्रयत्न: स्यादर्थप्रापककर्मणा।
आलस्यं जायते तस्मिन्नर्थ नाशककर्मणा॥

Tamil Transliteration
Aakoozhaal Thondrum Asaivinmai Kaipporul
Pokoozhaal Thondrum Mati.

Explanations
श्लोक #३७२
विदुषो‍ऽपि भवेन्मौढ्‍यं अर्थनाशककर्मणा।
मूढस्यापि भवेज्ज्ञान मर्थप्रापककर्मणा॥

Tamil Transliteration
Pedhaip Patukkum Izhavoozh Arivakatrum
Aakaloozh Utrak Katai.

Explanations
श्लोक #३७३
अधीत सर्व शास्त्रैरप्यशुभं कर्म यत् कृतम्।
तदेव समयं प्राप्य तत्त्वज्ञानं विनाशयेत्॥

Tamil Transliteration
Nunniya Noolpala Karpinum Matrundhan
Unmai Yarive Mikum.

Explanations
श्लोक #३७४
एको भवति वित्ताढ्‍यो विद्यया सहितोऽपर:।
कारणं विधिरेवात्र स्वभावो लोकसम्मत:॥

Tamil Transliteration
Iruveru Ulakaththu Iyarkai Thiruveru
Thelliya Raadhalum Veru.

Explanations
श्लोक #३७५
अकालेऽप्याप्नुयाद्वित्त मनुकृले विधौ सति।
कालेऽपि तन्न लभ्येत विपरीते विधौ सति॥

Tamil Transliteration
Nallavai Ellaaan Theeyavaam Theeyavum
Nallavaam Selvam Seyarku.

Explanations
श्लोक #३७६
सुरक्षितमपि भ्रश्येत् विधिमूलमनागतम्।
अरक्षितं च तित्तिष्ठे द्विधिमूलं यदागतम्॥

Tamil Transliteration
Pariyinum Aakaavaam Paalalla Uyththuch
Choriyinum Pokaa Thama.

Explanations
श्लोक #३७७
कोटिसंख्यायुतं वित्तं सम्पादयतु वोपरि।
विधिना यावदाप्नोति भोक्‍तुं नालं ततोऽधिकम्॥

Tamil Transliteration
Vakuththaan Vakuththa Vakaiyallaal Koti
Thokuththaarkku Thuyththal Aridhu.

Explanations
श्लोक #३७८
दुष्कर्मवशमापन्ना महाभाग्यात् स्थितादपि।
नरा: सुखं न विन्दन्ति सन्न्यासं प्राप्नुवन्ति च॥

Tamil Transliteration
Thurappaarman Thuppura Villaar Urarpaala
Oottaa Kazhiyu Menin.

Explanations
श्लोक #३७९
लब्ध्वा शुभतरं कर्म हृष्टो भवसि सर्वदा।
अशुभे तु समायाते वृथा शोचसि तत् कुत:?॥

Tamil Transliteration
Nandraangaal Nallavaak Kaanpavar Andraangaal
Allar Patuva Thevan?.

Explanations
श्लोक #३८०
विधिना तु समं वस्तु बलवन्नेह विद्यते।
विनाश्य मानुषं यत्नं विधिरेव जयेत् सदा॥

Tamil Transliteration
Oozhir Peruvali Yaavula Matrondru
Soozhinun Thaanmun Thurum.

Explanations
🡱