ताटस्थ्यम्

Verses

श्लोक #१११
शत्रुमित्रतृतीयेषु न्यायमार्गानुसारिण: ।
निष्पक्षपाततारूपो धर्मे योऽस्य फलं भवेत् ॥

Tamil Transliteration
Thakudhi Enavondru Nandre Pakudhiyaal
Paarpattu Ozhukap Perin.

Explanations
श्लोक #११२
निष्पक्षपातिनो वित्तं न तु केवलमात्मन: ।
स्थिरं सत्पुत्रपौत्रादि सन्तते: स्यात् सुखावहम् ॥

Tamil Transliteration
Seppam Utaiyavan Aakkanj Chidhaivindri
Echchaththir Kemaappu Utaiththu.

Explanations
श्लोक #११३
पक्षपातार्जितं वित्तं सुखं नैव प्रयच्छति ।
कदाचित् सुखदं भायादथापि परिवर्जयेत् ॥

Tamil Transliteration
Nandre Tharinum Natuvikandhaam Aakkaththai
Andre Yozhiya Vital.

Explanations
श्लोक #११४
अयं माध्यस्थ्यवर्तीति विपरीतोऽयमित्यपि ।
सदसत्पुत्रजन्मभ्यां ज्ञातुं शक्यं विशेषत: ॥

Tamil Transliteration
Thakkaar Thakavilar Enpadhu Avaravar
Echchaththaar Kaanap Patum.

Explanations
श्लोक #११५
सुखदु:खे हि संसारे कर्माधीने भविष्यत: ।
अतो मध्यस्थवृत्ति: स्यात् श्रेष्ठमाभरणं सताम् ॥

Tamil Transliteration
Ketum Perukkamum Illalla Nenjaththuk
Kotaamai Saandrork Kani.

Explanations
श्लोक #११६
हृदयं पक्षपातेन यदि पापं विचिन्तयेत् ।
तदुत्पात इति ज्ञेयं भाविनाशस्य मूचकम् ॥

Tamil Transliteration
Ketuvalyaan Enpadhu Arikadhan Nenjam
Natuvoreei Alla Seyin.

Explanations
श्लोक #११७
निष्पक्षपातिनो धर्मशीलस्य समुपागतम् ।
दारिद्र्यमपि मन्यन्ते भाग्यमेव मनीषिण: ॥

Tamil Transliteration
Ketuvaaka Vaiyaadhu Ulakam Natuvaaka
Nandrikkan Thangiyaan Thaazhvu.

Explanations
श्लोक #११८
मध्ये स्थिता तुला द्रव्यं न्यायतस्तुलयेद्यथा ।
तथा निष्पक्षपातित्वं माध्यस्थं लक्षणं सताम् ॥

Tamil Transliteration
Samanseydhu Seerdhookkung Kolpol Amaindhorupaal
Kotaamai Saandrork Kani.

Explanations
श्लोक #११९
पक्षपातं विना चित्तं मध्यस्थं च भवेद्यति ।
वाचि मध्यस्थभावोऽपि तदा नूनं भविष्यति ॥

Tamil Transliteration
Sorkottam Illadhu Seppam Orudhalaiyaa
Utkottam Inmai Perin.

Explanations
श्लोक #१२०
अन्येषामपि वस्तूनि स्वकीयानीव पश्यता ।
क्रियते यत्‍तु वाणिज्यं तद्‍वाणिज्यमितीर्यते ॥

Tamil Transliteration
Vaanikam Seyvaarkku Vaanikam Penip
Piravum Thamapol Seyin.

Explanations
🡱