निग्रहशीलता

Verses

श्लोक #१२१
तनोति निग्रहो मर्त्यमुत्तं देवपूजितं ।
अनिग्रहो नरं घोरे नरके पतयत्यपि ॥

Tamil Transliteration
Atakkam Amararul Uykkum Atangaamai
Aarirul Uyththu Vitum.

Explanations
श्लोक #१२२
निग्रह: शाश्वतं वित्तमिति तत् पालयेत् सदा ।
निग्रहादधिकं श्रेयो मानवानं न विद्यते ॥

Tamil Transliteration
Kaakka Porulaa Atakkaththai Aakkam
Adhaninooung Killai Uyirkku.

Explanations
श्लोक #१२३
ज्ञातव्यं तत्वतो ज्ञात्वा संयमी यो भवेन्नर: ।
महात्मनां गुणाज्ञानां कृपया स सुखी वसेत् ॥

Tamil Transliteration
Serivarindhu Seermai Payakkum Arivarindhu
Aatrin Atangap Perin.

Explanations
श्लोक #१२४
सदा निग्रहशीलो य: स्वीयमार्गावलम्बिन: ।
महोन्नता स्थिति स्तस्य शैलादप्यधिका भवेत् ॥

Tamil Transliteration
Nilaiyin Thiriyaadhu Atangiyaan Thotram
Malaiyinum Maanap Peridhu.

Explanations
श्लोक #१२५
सदा निग्रहशीलत्वं सर्वेषामुत्तं मतम् ।
तेषु चाप्यग्रगण्यस्य तद्भवेदधिकं धनम् ॥

Tamil Transliteration
Ellaarkkum Nandraam Panidhal Avarullum
Selvarkke Selvam Thakaiththu.

Explanations
श्लोक #१२६
पञ्चेन्द्रियाणि सम्यम्य विद्यमानस्य कर्मवत् ।
आत्मरक्षणशक्ति: स्यात् सप्तस्वपि च जन्मसु ॥

Tamil Transliteration
Orumaiyul Aamaipol Aindhatakkal Aatrin
Ezhumaiyum Emaap Putaiththu.

Explanations
श्लोक #१२७
निरोद्धव्येषु बहुषु जिह्वां वा रोध्दुमर्हति ।
अन्यथा शब्ददोषेण जायते दु:खभाजनम् ॥

Tamil Transliteration
Yaakaavaa Raayinum Naakaakka Kaavaakkaal
Sokaappar Sollizhukkup Pattu.

Explanations
श्लोक #१२८
शक्‍तवा कुशब्दं योऽन्यस्य कुरुते मनसो व्यथाम् ।
तात्कृताश्चान्यधर्मा: स्युरनिष्टफलदायका: ॥

Tamil Transliteration
Ondraanun Theechchol Porutpayan Untaayin
Nandraakaa Thaaki Vitum.

Explanations
श्लोक #१२९
वह्निज: स्यात् व्रणा: शान्त: चिह्नमात्रं न शाम्यति ।
वागग्निजव्रणस्येह नैवोपशमनं भवेत् ॥

Tamil Transliteration
Theeyinaar Suttapun Ullaarum Aaraadhe
Naavinaar Sutta Vatu.

Explanations
श्लोक #१३०
अक्रोध: संयमी यस्तु विद्यया च निषेवित: ।
स्वत् एव समागम्य तं रक्षेद्धर्मदेवता ॥

Tamil Transliteration
Kadhangaaththuk Katratangal Aatruvaan Sevvi
Arampaarkkum Aatrin Nuzhaindhu.

Explanations
🡱