चौर्यनिषेध:

Verses

श्लोक #२८१
परैरनिन्दितो लोके यो वै जीवितुमिच्छति।
विना वस्त्वपहारेच्छां तेन रक्ष्यं सदा मन:॥

Tamil Transliteration
Ellaamai Ventuvaan Enpaan Enaiththondrum
Kallaamai Kaakkadhan Nenju.

Explanations
श्लोक #२८२
निषिद्धस्मरणेनापि दोष: स्यादिति कथ्यते।
अज्ञात्वैवापहर्तव्यमिति त्याज्या मतिस्तत:॥

Tamil Transliteration
Ullaththaal Ullalum Theedhe Piranporulaik
Kallaththaal Kalvem Enal.

Explanations
श्लोक #२८३
चौर्यदुपार्जितं वित्तं प्रवृद्धमिव पश्‍यताम्।
भूत्वा न्यायार्जितैर्वित्तैस्सह पश्चाद्विनश्‍यति॥

Tamil Transliteration
Kalavinaal Aakiya Aakkam Alavirandhu
Aavadhu Polak Ketum.

Explanations
श्लोक #२८४
चौर्येण परवस्तूनां प्रा[त्या जातो मनोरथ:।
पश्चात्कर्मेपरीपाके दद्यात् दु:खं हि शाश्वतम्॥

Tamil Transliteration
Kalavinkan Kandriya Kaadhal Vilaivinkan
Veeyaa Vizhumam Tharum.

Explanations
श्लोक #२८५
चौर्यमाचरितुं युक्तकालं यस्तु प्[रतीक्षते।
सर्व भूतदयायां स स्नेहयुक्तो न जायते॥

Tamil Transliteration
Arulkarudhi Anputaiya Raadhal Porulkarudhip
Pochchaappup Paarppaarkan Il.

Explanations
श्लोक #२८६
ग्रे परद्रव्यचौर्येषु लम्पटा: सन्ति मानवा:।
व्ययीकृत्य मितं वित्तं जीवन्ति न हि ते सुखम्॥

Tamil Transliteration
Alavinkan Nindrozhukal Aatraar Kalavinkan
Kandriya Kaadha Lavar.

Explanations
श्लोक #२८७
आत्मानात्म विवेकादौ समर्थानां मनीषिणाम्।
चौर्य कारणमज्ञानं जायते न कदाचन॥

Tamil Transliteration
Kalavennum Kaarari Vaanmai Alavennum
Aatral Purindhaarkanta Il.

Explanations
श्लोक #२८८
कृततत्वविचारणां हृदये यतिधर्मवत्।
अभ्यस्त चौर्य विद्यानां चित्ते स्याद्वञ्चना स्थिरा॥

Tamil Transliteration
Alavarindhaar Nenjath Tharampola Nirkum
Kalavarindhaar Nenjil Karavu.

Explanations
श्लोक #२८९
ये चौर्यमात्रं जानन्ति धर्मान्नापि विदन्ति ये।
अकृत्यमधिकं कृत्वा सद्यो नश्‍यन्ति ते ध्रुवम्॥

Tamil Transliteration
Alavalla Seydhaange Veevar Kalavalla
Matraiya Thetraa Thavar.

Explanations
श्लोक #२९०
जीवनं स्पष्टमाकृत्या चोराणामिह दुर्लभम्।
चौर्यकर्मविहीनानां स्वर्गेऽपि सुलभायते॥

Tamil Transliteration
Kalvaarkkuth Thallum Uyirnilai Kalvaarkkuth
Thallaadhu Puththe Lulaku.

Explanations
🡱