दुराचार:

Verses

श्लोक #२७१
वञ्चकस्य दुराचारं तच्छरीरगतान्यपि।
पञ्च भूतानि दृष्टवैव मन्दमन्तर्हसन्ति हि॥

Tamil Transliteration
Vanja Manaththaan Patitrozhukkam Poodhangal
Aindhum Akaththe Nakum.

Explanations
श्लोक #२७२
अकार्यमिति मत्वापि कुर्वत: पुनरेव तत्।
आकाशेनेव महता तपोवेषेण किं फलम्?॥

Tamil Transliteration
Vaanuyar Thotram Evanseyyum Thannenjam
Thaanari Kutrap Patin.

Explanations
श्लोक #२७३
मनसो निग्रहं हित्वा मुनिवेषस्य वर्तनम्।
वुआघ्रचर्मवृत्तो घेनु: सस्यं चरति चेत्, तथा॥

Tamil Transliteration
Valiyil Nilaimaiyaan Valluruvam Petram
Puliyindhol Porththumeyn Thatru.

Explanations
श्लोक #२७४
तपोवेषनिलीनेन परदारपरिग्रह:।
गुल्मलीननिषादेन पक्षिग्रहणवद्भवेत्॥

Tamil Transliteration
Thavamaraindhu Allavai Seydhal Pudhalmaraindhu
Vettuvan Pulsimizhth Thatru.

Explanations
श्लोक #२७५
'अहं वितक्त' इत्युत्क्वा दुश्चर्यां यो निषेवते।
'किं कृतं किं कृतं हे' ति फलकाले स खिद्यते॥

Tamil Transliteration
Patratrem Enpaar Patitrozhukkam Etretrendru
Edham Palavun Tharum.

Explanations
श्लोक #२७६
मनोवैराग्यमप्राप्य विरक्त इव यो नर:।
वर्तते कपटाचार: कठिनो नास्ति तत्सम:॥

Tamil Transliteration
Nenjin Thuravaar Thurandhaarpol Vanjiththu
Vaazhvaarin Vankanaar Il.

Explanations
श्लोक #२७७
बहिर्गुञ्जासमाकारा: बहवो रक्तवासस:।
अज्ञान मन्तरेतेर्षां गुञाग्रे श्‍यामता यथा॥

Tamil Transliteration
Purangundri Kantanaiya Renum Akangundri
Mukkir Kariyaar Utaiththu.

Explanations
श्लोक #२७८
दुष्टचित्तास्तपस्सिद्धा इव स्नानेन केवलम्।
कपटाचारसञ्छन्ना वञ्चका: सन्ति भूरिश:॥

Tamil Transliteration
Manaththadhu Maasaaka Maantaar Neeraati
Maraindhozhuku Maandhar Palar.

Explanations
श्लोक #२७९
काठिन्यमार्दवे बाणवीणरो: कर्मणा ग्रथा।
मुनावपि तथा ज्ञेयं न वेषस्तत्र कारणम्॥

Tamil Transliteration
Kanaikotidhu Yaazhkotu Sevvidhuaang Kanna
Vinaipatu Paalaal Kolal.

Explanations
श्लोक #२८०
लोकदूष्ये दुराचारस्त्यज्यतेचेत् तपस्विभि:।
कुतो वा मुण्डनं तेषां जटाभारेण वा किमु॥

Tamil Transliteration
Mazhiththalum Neettalum Ventaa Ulakam
Pazhiththadhu Ozhiththu Vitin.

Explanations
🡱