सत्यवचनम्

Verses

श्लोक #२९१
वचनेन प्रयुक्तेन कस्यचित् मात्रयाऽपि चेत्।
दु:खानुत्पादनं लोके सत्यलक्षणमुच्यते॥

Tamil Transliteration
Vaaimai Enappatuvadhu Yaadhenin Yaadhondrum
Theemai Ilaadha Solal.

Explanations
श्लोक #२९२
असत्य वचनं चापि यदि स्यात् प्राणिनामिह।
अनिन्दितोपकाराय तत् सत्यवचनं मतम्॥

Tamil Transliteration
Poimaiyum Vaaimai Yitaththa Puraidheerndha
Nanmai Payakkum Enin.

Explanations
श्लोक #२९३
असत्यमिति मत्वापि कथयन्ननृतं वच:।
पश्चात्तप्तमना भूत्वा ततो दु:खं स विन्दति॥

Tamil Transliteration
Thannenj Charivadhu Poiyarka Poiththapin
Thannenje Thannaich Chutum.

Explanations
श्लोक #२९४
सत्यमार्गेण गच्छन्तं तथा हृदयपूर्वकम्।
कृत्वा मनसि सर्वेऽपि प्रशंसन्ति नरोत्तमा:॥

Tamil Transliteration
Ullaththaar Poiyaa Thozhukin Ulakaththaar
Ullaththu Lellaam Ulan.

Explanations
श्लोक #२९५
मनोवाक्समभावेन सत्यवादी नरो भुवि।
तपोदानगुणाढ्‍येभ्यो नरेभ्योप्युत्तम: स्मृत:॥

Tamil Transliteration
Manaththotu Vaaimai Mozhiyin Thavaththotu
Thaananjey Vaarin Thalai.

Explanations
श्लोक #२९६
न सत्यवचनादन्यद्विद्यते कीर्तिवर्धकम्।
कायक्लेशं विना वक्तुस्तत् स्वर्गमपि यच्छति॥

Tamil Transliteration
Poiyaamai Anna Pukazhillai Eyyaamai
Ellaa Aramun Tharum.

Explanations
श्लोक #२९७
अनृतं वाक्य मुत्सृज्य जीवद्भर्भुवि मानवै:।
समेषामन्यधर्मणां त्यागोऽपि किल सम्मत:॥

Tamil Transliteration
Poiyaamai Poiyaamai Aatrin Arampira
Seyyaamai Seyyaamai Nandru.

Explanations
श्लोक #२९८
बाह्यदेहस्य संशुद्धि: सलिले स्नानतो यथा।
अन्तर्हृदयसंशुद्धिस्तथा स्यात् सत्यभाषणात्॥

Tamil Transliteration
Puraldhooimai Neeraan Amaiyum Akandhooimai
Vaaimaiyaal Kaanap Patum.

Explanations
श्लोक #२९९
लोकान्धकारं नुदतां दीपानां न हि दीपता।
हृत्तमोनाशकं सत्यवचनं दीप उच्यते॥

Tamil Transliteration
Ellaa Vilakkum Vilakkalla Saandrorkkup
Poiyaa Vilakke Vilakku.

Explanations
श्लोक #३००
सर्व शास्त्रपरामर्शादिदमेकं सुनिश्चितम्।
यत् सत्यवचनादन्यो धर्मो नास्ति महीतले॥

Tamil Transliteration
Yaameyyaak Kantavatrul Illai Enaiththondrum
Vaaimaiyin Nalla Pira.

Explanations
🡱