कीर्ति:

Verses

श्लोक #२३१
अर्थिभ्यो वाञ्छितं दत्त्वा कीर्त्या सह वसेन्नर:।
नरस्य जन्मसाफल्यं नास्ति कीर्ति विना भुवि॥

Tamil Transliteration
Eedhal Isaipata Vaazhdhal Adhuvalladhu
Oodhiyam Illai Uyirkku.

Explanations
श्लोक #२३२
याचकेभ्यो दारिद्र्येभ्य: स्वल्पं वापि प्रयच्छत:।
कीर्तिरेव सदा सद्भिर्गीता भवति शाश्‍वती॥

Tamil Transliteration
Uraippaar Uraippavai Ellaam Irappaarkkondru
Eevaarmel Nirkum Pukazh.

Explanations
श्लोक #२३३
बहुकालमभिव्याप्य तिष्ठन्तीं कीर्तिमन्तरा।
लोके निरुपमं नित्यमेकं वस्तु न विद्यते॥

Tamil Transliteration
Ondraa Ulakaththu Uyarndha Pukazhallaal
Pondraadhu Nirpadhon Ril.

Explanations
श्लोक #२३४
पृथिव्या: स्थितिपर्यन्तां कीर्ति यो लभते नर:
स्वर्गलोकोऽपि तं स्तौति न तु ज्ञानसमन्वितान्॥

Tamil Transliteration
Nilavarai Neelpukazh Aatrin Pulavaraip
Potraadhu Puththel Ulaku.

Explanations
श्लोक #२३५
स्थिरकीर्त्या च मरणं यश्:कायेन जीवनम्।
महतां ज्ञानिनामेव लभ्यं स्यात् नापरस्य तु॥

Tamil Transliteration
Naththampol Ketum Uladhaakum Saakkaatum
Viththakark Kallaal Aridhu.

Explanations
श्लोक #२३६
यदीष्टं मानुषं जन्म कीर्त्या जननमुत्तमम्।
अन्यथा मृगजन्मैव श्‍लाघ्यते मर्त्यजन्मन:॥

Tamil Transliteration
Thondrin Pukazhotu Thondruka Aqdhilaar
Thondralin Thondraamai Nandru.

Explanations
श्लोक #२३७
अशक्तो जीवितुं कीर्त्या न द्वेष्ट्‌यात्मानमात्मना।
किन्त्वात्मनिन्दकं द्वेष्टि किं भवेदत्र कारणम्॥

Tamil Transliteration
Pukazhpata Vaazhaadhaar Thannovaar Thammai
Ikazhvaarai Novadhu Evan?.

Explanations
श्लोक #२३८
अनवाप्य यशो लोके ये हि जीवन्ति मानवा:।
निन्दितं जीवनं तेषामिति सद्भि: प्रकीर्त्यते॥

Tamil Transliteration
Vasaiyenpa Vaiyaththaark Kellaam Isaiyennum
Echcham Peraaa Vitin.

Explanations
श्लोक #२३९
यशसा तु विहीनस्य कायं या बिभृयान्मही।
निर्दुष्ट सस्यसम्पत्तिविहीना सा भवेद् धुवम्॥

Tamil Transliteration
Vasaiyilaa Vanpayan Kundrum Isaiyilaa
Yaakkai Poruththa Nilam.

Explanations
श्लोक #२४०
अपवादेन रहितो यो जीवति स जीवति।
जीवन्नप्यपवादेन मृतप्रायो हि गण्यते॥

Tamil Transliteration
Vasaiyozhiya Vaazhvaare Vaazhvaar Isaiyozhiya
Vaazhvaare Vaazhaa Thavar.

Explanations
🡱