दानम्

Verses

श्लोक #२२१
अर्थिभ्योऽपेक्षितं यत्तु दीयते दानमुच्यते।
इतराणि तु दानानि स्वार्थमूलानि केवलम्॥

Tamil Transliteration
Variyaarkkondru Eevadhe Eekaimar Rellaam
Kuriyedhirppai Neera Thutaiththu.

Explanations
श्लोक #२२२
मोक्षलाभी भवेत् कामं याचनं न हि संमतम्।
नरकेऽपि समायाते दानं सर्वात्मना वरम्॥

Tamil Transliteration
Nallaaru Eninum Kolaldheedhu Melulakam
Illeninum Eedhale Nandru.

Explanations
श्लोक #२२३
'अहं दरिद्रो देही' ति वाक्यश्रवणमन्तरा।
महकुलप्रसूतेषु दृश्यते दानशीलता॥

Tamil Transliteration
Ilanennum Evvam Uraiyaamai Eedhal
Kulanutaiyaan Kanne Yula.

Explanations
श्लोक #२२४
याचकस्य मुखं दानात् प्रसन्नं न भवेत् यदि।
दातृत्वमपि याञ्चेव जायते दु:खदं सदा॥

Tamil Transliteration
Innaadhu Irakkap Patudhal Irandhavar
Inmukang Kaanum Alavu.

Explanations
श्लोक #२२५
अवारयन् क्षुघं भोज्यैयेंगी तत्सहनक्षम:।
तामापाकुर्वतोऽन्नाद्यै गृहस्थानाधिको मत:॥

Tamil Transliteration
Aatruvaar Aatral Pasiaatral Appasiyai
Maatruvaar Aatralin Pin.

Explanations
श्लोक #२२६
धनी क्षुघं यदार्तस्य वारयेत्, भाविजन्मसु।
तदात्मफल लाभाय स्थिरं मुलधनं भवेत्॥

Tamil Transliteration
Atraar Azhipasi Theerththal Aqdhoruvan
Petraan Porulvaip Puzhi.

Explanations
श्लोक #२२७
भुक्तवन्तं सहान्येन् लब्धं वस्तु विभज्य तु।
क्षुण्णामाऽयं महारोगो दूरन्नित्यं विमुञ्चित॥

Tamil Transliteration
Paaththoon Mareei Yavanaip Pasiyennum
Theeppini Theental Aridhu.

Explanations
श्लोक #२२८
अभुक्तं स्वेन चान्येभ्योऽप्यदत्तं यस्य वै धनम्।
क्षीयते कि न जानाति स सौख्यं दानमूलकम्?॥

Tamil Transliteration
Eeththuvakkum Inpam Ariyaarkol Thaamutaimai
Vaiththizhakkum Vanka Navar.

Explanations
श्लोक #२२९
अदत्वैव परेभ्यो यद्‌भुज्यते स्वार्जितं धनम्।
दरिद्र्यान्मरणाञ्च स्या दहो कष्टतरं तत:॥

Tamil Transliteration
Iraththalin Innaadhu Mandra Nirappiya
Thaame Thamiyar Unal.

Explanations
श्लोक #२३०
नास्ति मृत्युसमं दु:खमथाप्यर्थिभिरीप्सितम्।
तेभ्यो दातुमशक्तस्य मृत्युरेव वरो मत:॥

Tamil Transliteration
Saadhalin Innaadha Thillai Inidhadhooum
Eedhal Iyaiyaak Katai.

Explanations
🡱