दया

Verses

श्लोक #२४१
दयारूपं धनं सर्वधनादुत्तम मुच्यते।
इतराणि धनानीह सन्ति नीचजनेष्वपि॥

Tamil Transliteration
Arutchelvam Selvaththul Selvam Porutchelvam
Pooriyaar Kannum Ula.

Explanations
श्लोक #२४२
सन्मार्गेण परामृश्‍य भवितव्यं दयावता।
सर्वशास्त्र परामर्शेदयैका साह्याकारिणी॥

Tamil Transliteration
Nallaatraal Naati Arulaalka Pallaatraal
Therinum Aqdhe Thunai.

Explanations
श्लोक #२४३
अन्धकारमयं धोरं नरकं न भजन्ति ते।
ये वै दयाद्रहृदया वर्तन्ते सर्वजन्तुषु ॥

Tamil Transliteration
Arulserndha Nenjinaark Killai Irulserndha
Innaa Ulakam Pukal.

Explanations
श्लोक #२४४
रक्षणात् सर्वजन्तूनां दयायाश्च प्रदर्शनात्।
नरो न लभते नूनं दुष्कर्म नरकप्रदम्॥

Tamil Transliteration
Mannuyir Ompi Arulaalvaarkku Illenpa
Thannuyir Anjum Vinai.

Explanations
श्लोक #२४५
दयार्द्रहृदयो भूत्वा दु:खं नाप्नोति भूतले।
निदर्शनं भवेदत्र लोकोऽयं प्राणिसङ्‍कुल:॥

Tamil Transliteration
Allal Arulaalvaarkku Illai Valivazhangum
Mallanmaa Gnaalang Kari.

Explanations
श्लोक #२४६
जना: प्राणिदयाहीना: प्राणिनो हिंसयन्ति ये।
धर्मत्यागागतं जन्मदु:खं नाद्यापि तै: स्मृतम्॥

Tamil Transliteration
Porulneengip Pochchaandhaar Enpar Arulneengi
Allavai Seydhozhuku Vaar.

Explanations
श्लोक #२४७
वित्तहीनो न लभते इहलोके यथा सुखम्।
परलोके न लभते दयाशू‌न्य: सुखं तथा॥

Tamil Transliteration
Arulillaarkku Avvulakam Illai Porulillaarkku
Ivvulakam Illaaki Yaangu.

Explanations
श्लोक #२४८
सत्कर्मणा दरिद्रोऽपि कदाचिद्धनिक: सुखी।
निर्दयस्य कुत: सौख्यं न कदापि स वर्धते॥

Tamil Transliteration
Porulatraar Pooppar Orukaal Arulatraar
Atraarmar Raadhal Aridhu.

Explanations
श्लोक #२४९
ज्ञानशून्यो यथा शास्त्रात्तत्त्वार्थे नैव विन्दति।
निर्दय: स्वकृताद्धर्मात्तथा न लभते फलम्॥

Tamil Transliteration
Therulaadhaan Meypporul Kantatraal Therin
Arulaadhaan Seyyum Aram.

Explanations
श्लोक #२५०
यदा करुणया हीनो हिंसयेद्‌दुर्बलम् तदा।
स्वस्माद्वलीयसामग्रे चिन्तयेत् स्वभयस्थितिम्॥

Tamil Transliteration
Valiyaarmun Thannai Ninaikka Thaan Thannin
Meliyaarmel Sellu Mitaththu.

Explanations
🡱