अनसूयता

Verses

श्लोक #१६१
असूयाहीनचित्तेन सन्मागैंक प्रवर्तिना ।
अनसूया रक्षणीया सदाचारसमा सदा ॥

Tamil Transliteration
Ozhukkaaraak Kolka Oruvandhan Nenjaththu
Azhukkaaru Ilaadha Iyalpu.

Explanations
श्लोक #१६२
असूया यस्य न भवेत् सर्वदा सर्वजन्तुषु ।
स एव भग्यवान् लोके सर्वभाग्येषु तद्वरम् ॥

Tamil Transliteration
Vizhuppetrin Aqdhoppadhu Illaiyaar Maattum
Azhukkaatrin Anmai Perin.

Explanations
श्लोक #१६३
परोत्कर्षमसोद्वैव यस्त्वसूयापरो भवेत् ।
इह वित्तं परे पुण्यमुभयं तस्य हीयते ॥

Tamil Transliteration
Aranaakkam Ventaadhaan Enpaan Piranaakkam
Penaadhu Azhukkarup Paan.

Explanations
श्लोक #१६४
असूयया भवेद्‍दु:खमिति मत्वा मनीषिण: ।
अधर्मे नैव कुर्वन्ति ह्यसूयावशमागता: ॥

Tamil Transliteration
Azhukkaatrin Allavai Seyyaar Izhukkaatrin
Edham Patupaakku Arindhu.

Explanations
श्लोक #१६५
असूयया सम: शत्रुर्वर्तते न महीतले ।
रिपौ कदाचिच्छान्तेऽपि नूनं सा कुरुते व्यथाम् ॥

Tamil Transliteration
Azhukkaaru Utaiyaarkku Adhusaalum Onnaar
Vazhukka?yum Keteen Padhu.

Explanations
श्लोक #१६६
यो वै न सहतेऽन्यस्य विभवं समुपागतम् ।
बन्धवास्तस्य नश्यन्ति वस्त्राहारविवर्जिता: ॥

Tamil Transliteration
Kotuppadhu Azhukkaruppaan Sutram Utuppadhooum
Unpadhooum Indrik Ketum.

Explanations
श्लोक #१६७
दृष्ट्‌वा नरमसूयाढ्‌यं मन्युना सहिता रमा ।
ददाति तस्य दारिद्र्यम् स्वयं चापि विमुञ्चति ॥

Tamil Transliteration
Avviththu Azhukkaaru Utaiyaanaich Cheyyaval
Thavvaiyaik Kaatti Vitum.

Explanations
श्लोक #१६८
असूयया सम: पापी विद्यते नैव भूतले ।
भाग्यं सर्वे नाशयित्वा कुपथे च नयेन्नरम् ॥

Tamil Transliteration
Azhukkaaru Enaoru Paavi Thiruchchetruth
Theeyuzhi Uyththu Vitum.

Explanations
श्लोक #१६९
असूयासहिते भाग्यं दारिद्र्यं सज्जनेष्वपि ।
यदि स्यात् कारणं तत्र कि स्यादिति विचार्यताम् ॥

Tamil Transliteration
Avviya Nenjaththaan Aakkamum Sevviyaan
Ketum Ninaikkap Patum.

Explanations
श्लोक #१७०
असूयावान्नरो लोके न प्राप्नोति समुन्नतिम् ।
असूयया विरहितं न जहात्युन्नतिर्नरम् ॥

Tamil Transliteration
Azhukkatru Akandraarum Illai Aqdhuillaar
Perukkaththil Theerndhaarum Il.

Explanations
🡱