unknown 50

Verses

श्लोक #४९१
समरे निजसैन्यानां स्थपनार्हस्थलीं स्थिराम् ।
अनिश्चित्य न कुर्वीत युद्ध शत्रुं न द्वषयेत् ॥

Tamil Transliteration
Thotangarka Evvinaiyum Ellarka Mutrum
Itanganta Pinal Ladhu.

Explanations
श्लोक #४९२
सुरक्षितस्थलस्थेन विशिष्टबलशालिना ।
यो जय: प्राप्यते राज्ञा स तु सर्वार्थसाधक: ॥

Tamil Transliteration
Muranserndha Moimpi Navarkkum Aranserndhaam
Aakkam Palavun Tharum.

Explanations
श्लोक #४९३
लब्ध्वा सुरक्षितं देशमात्मानं चापि पालयन् ।
रणभूमिं विशन् राजा दुर्बलोऽपि बली भवेत् ॥

Tamil Transliteration
Aatraarum Aatri Atupa Itanarindhu
Potraarkan Potrich Cheyin.

Explanations
श्लोक #४९४
ज्ञात्वा युक्तस्थलीं तत्न स्थित्वा समरकर्मणि ।
यो विशेद् भूपतिस्तस्य नष्टाशा: स्युर्विरोधिन: ॥

Tamil Transliteration
Enniyaar Ennam Izhappar Itanarindhu
Thunniyaar Thunnich Cheyin.

Explanations
श्लोक #४९५
अगाधसलिलावासो नक्न: सर्वान् जयेद् ध्रुवम् ।
स एव तीरमापन्नो हन्यते दुर्बलैरपि ॥

Tamil Transliteration
Netumpunalul Vellum Mudhalai Atumpunalin
Neengin Adhanaip Pira.

Explanations
श्लोक #४९६
महान्तो दृढचक्राश्च न यान्त्यम्बुनिधौ रथा: ।
महीतले न प्रयान्ति नौका जलधिगामिन: ॥

Tamil Transliteration
Katalotaa Kaalval Netundher Katalotum
Naavaayum Otaa Nilaththu.

Explanations
श्लोक #४९७
विमृश्य विविधोपायान् स्थले युक्ततमे वरे ।
कार्यमाचरतो राज्ञ: चित्तधैर्यमलं जये ॥

Tamil Transliteration
Anjaamai Allaal Thunaiventaa Enjaamai
Enni Itaththaal Seyin.

Explanations
श्लोक #४९८
अल्पसैन्यवतो राज्ञो गुप्तस्थलमुपेयुष: ।
समक्षं बहुसैन्यानामीशोऽपि लयमाप्नुयात् ॥

Tamil Transliteration
Sirupataiyaan Sellitam Serin Urupataiyaan
Ookkam Azhindhu Vitum.

Explanations
श्लोक #४९९
दुर्गस्थलविहीनोऽपि प्रभावरहितोऽपि च ।
जेतुं न शक्यो भूपाल: स्वस्थले निवसेद्यदि ॥

Tamil Transliteration
Sirainalanum Seerum Ilareninum Maandhar
Urainilaththotu Ottal Aridhu.

Explanations
श्लोक #५००
शूलहस्तमहावीरहन्तृदन्तयुतोऽपि सन् ।
पङ्कं विशन् मदगज: सृगालेनापि हन्यते ॥

Tamil Transliteration
Kaalaazh Kalaril Nariyatum Kannanjaa
Velaal Mukaththa Kaliru.

Explanations
🡱