unknown 49

Verses

श्लोक #४८१
उलूको बलवानह्नि काकेनाल्पेन जीयते ।
जयैषिणस्तथा राज्ञ: काल: ख्रलु निरीक्ष्यते ॥

Tamil Transliteration
Pakalvellum Kookaiyaik Kaakkai Ikalvellum
Vendharkku Ventum Pozhudhu.

Explanations
श्लोक #४८२
काले कर्म समारब्धं विचार्य च कृतं पुन: ।
अस्थिरामपि सम्पत्तिं बघ्नात्येकत्र सुस्थिराम् ॥

Tamil Transliteration
Paruvaththotu Otta Ozhukal Thiruvinaith
Theeraamai Aarkkung Kayiru.

Explanations
श्लोक #४८३
क्रियोपयुक्तकरणै: कार्यं काले करोति य: ।
साध्यते सुलभं तेन नासाध्यं भुवि किञ्चन ॥

Tamil Transliteration
Aruvinai Yenpa Ulavo Karuviyaan
Kaalam Arindhu Seyin.

Explanations
श्लोक #४८४
कृत्स्नामपि महीं भोक्‍तुं स शक्नोति महीतले ।
काले देशे च कर्माणि य: करोति समाहित: ॥

Tamil Transliteration
Gnaalam Karudhinung Kaikootung Kaalam
Karudhi Itaththaar Seyin.

Explanations
श्लोक #४८५
कृत्स्नस्य जगतो वाञ्छा यदि स्यात् किन्नु चिन्तया ।
युक्तकालं प्रतीक्षस्व निष्क्रियस्त्वं भज क्षमाम् ॥

Tamil Transliteration
Kaalam Karudhi Iruppar Kalangaadhu
Gnaalam Karudhu Pavar.

Explanations
श्लोक #४८६
राज्ञ: कालार्थिनो मौनाद् वर्तनं युद्धमन्तरा ।
मेषस्य युद्धत: पृष्ठगमनेन समं भवेत् ॥

Tamil Transliteration
Ookka Mutaiyaan Otukkam Porudhakar
Thaakkarkup Perun Thakaiththu.

Explanations
श्लोक #४८७
शत्रोरग्रे बुधा: क्रोधं विसृजेर्युन वै वहि: ।
अन्तर्निगूह्य ते कोपं काले स्यु: कार्यसाधका: ॥

Tamil Transliteration
Pollena Aange Puramveraar Kaalampaarththu
Ulverppar Olli Yavar.

Explanations
श्लोक #४८८
नाशकाले समायाते रिपो: शीर्षमघ: पतेत् ।
तावता मौनमास्थेयं क्षमया जयकांक्षिणा ॥

Tamil Transliteration
Serunaraik Kaanin Sumakka Iruvarai
Kaanin Kizhakkaam Thalai.

Explanations
श्लोक #४८९
कालेऽनुकूले सम्प्राप्ते तमलभ्यं विभाव्य च ।
तदैव कुरु कर्तव्यं तं कालं न हि द्रक्ष्यसि ॥

Tamil Transliteration
Eydhar Kariyadhu Iyaindhakkaal Annilaiye
Seydhar Kariya Seyal.

Explanations
श्लोक #४९०
कार्यसाधनपर्यन्तं बकवत्तिष्ठ निष्क्रिय: ।
कुरु कार्यं क्षणात् काले चञ्च्वा मीनं बको यथा ॥

Tamil Transliteration
Kokkokka Koompum Paruvaththu Matradhan
Kuththokka Seerththa Itaththu.

Explanations
🡱