विभृश्यविश्वसनम्

Verses

श्लोक #५०१
धर्मकामार्थभीत्याद्यै: उपायै: सुपरीक्ष्य तान् ।
लब्धप्रत्ययवान् भूप: कार्ये भ्रुत्यान् नियोजयेत् ॥

Tamil Transliteration
Aramporul Inpam Uyirachcham Naankin
Thirandherindhu Therap Patum.

Explanations
श्लोक #५०२
निर्दोषित्वं कुलीनत्वं लज्जा पापेषु भीरुता ।
एतैर्गुणैतान् राजा विश्वसेन्निजसेवकान् ॥

Tamil Transliteration
Kutippirandhu Kutraththin Neengi Vatuppariyum
Naanutaiyaan Sutte Thelivu.

Explanations
श्लोक #५०३
पूर्वोक्तदोषशून्येषु पण्डिताग्रेसरेष्वपि ।
विचार्यमाणेत्वज्ञानं नूनं द्रष्‍टुं हि शक्यते ॥

Tamil Transliteration
Ariyakatru Aasatraar Kannum Theriyungaal
Inmai Aridhe Veliru.

Explanations
श्लोक #५०४
दोषं गुणं वा कस्मिश्चित् स्थितं विज्ञाय तत्त्वत: ।
ग्राह्य: स्याद् गुणभूयिष्ठ: त्याज्यो विविधदोषभाक् ॥

Tamil Transliteration
Kunamnaatik Kutramum Naati Avatrul
Mikainaati Mikka Kolal.

Explanations
श्लोक #५०५
महत्वं कस्यचित् पुंसो नीचत्वमपरस्य च ।
ज्ञातुं तयोर्वृत्तिरेव निकषोपलतां व्रजेत् ॥

Tamil Transliteration
Perumaikkum Enaich Chirumaikkum Thaththam
Karumame Kattalaik Kal.

Explanations
श्लोक #५०६
न कुर्यात्प्रत्ययं बन्धुविंहीनेषु जनेष्विह ।
बन्धुबन्धविहीनत्वात् न निन्दां गणयन्ति ते ॥

Tamil Transliteration
Atraaraith Therudhal Ompuka Matravar
Patrilar Naanaar Pazhi.

Explanations
श्लोक #५०७
कृत्वा प्रत्ययमज्ञेषु तेषां कार्ये नियोजनात् ।
न केवलं कार्यहानिरज्ञतां विन्दते नृप: ॥

Tamil Transliteration
Kaadhanmai Kandhaa Arivariyaarth Therudhal
Pedhaimai Ellaan Tharum.

Explanations
श्लोक #५०८
उदासीनान् प्रत्ययेन य: कार्येषु नियोजयेत् ।
न केवलमयं नश्येत् किन्तु भाविपरम्परा ॥

Tamil Transliteration
Theraan Piranaith Thelindhaan Vazhimurai
Theeraa Itumpai Tharum.

Explanations
श्लोक #५०९
विमृश्य विश्वसेत् सर्वान् विचारानन्तरं पुन: ।
अविश्वासं विना तेषां युक्तं कार्येषु योजनम् ॥

Tamil Transliteration
Therarka Yaaraiyum Theraadhu Therndhapin
Theruka Therum Porul.

Explanations
श्लोक #५१०
अविमृश्यैव विश्वास: विमृष्टस्य परिग्रहे ।
अविश्वास: इतीत्येतदुभयं खेददायकम् ॥

Tamil Transliteration
Theraan Thelivum Thelindhaankan Aiyuravum
Theeraa Itumpai Tharum.

Explanations
🡱