विमृश्य कार्यकरणम

Verses

श्लोक #५११
शुभाशुभे परामृश्य शुभकार्यैककारिणम् ।
पुरुषं योजयेत् कार्ये निर्भयं पृथिवीपति: ॥

Tamil Transliteration
Nanmaiyum Theemaiyum Naati Nalampurindha
Thanmaiyaan Aalap Patum.

Explanations
श्लोक #५१२
आयमार्ग परामृश्य धनं सम्पाद्य भूरिश: ।
तद्रक्षको विना विघ्नं राजकार्ये नियुज्यताम् ॥

Tamil Transliteration
Vaari Perukki Valampatuththu Utravai
Aaraaivaan Seyka Vinai.

Explanations
श्लोक #५१३
ज्ञानं प्रीतिरकालुष्यं निराशा धनसञ्चये ।
गुणैरेतै: समायुक्तो राजकार्ये नियोज्यताम् ॥

Tamil Transliteration
Anparivu Thetram Avaavinmai Innaankum
Nankutaiyaan Katte Thelivu.

Explanations
श्लोक #५१४
जिता गुणपरीक्षायां तत: स्थाने नियन्त्रिता: ।
अन्ते केचित् स्थानदोषात् जायन्ते दुष्टबुद्धय: ॥

Tamil Transliteration
Enaivakaiyaan Theriyak Kannum Vinaivakaiyaan
Veraakum Maandhar Palar.

Explanations
श्लोक #५१५
बुध्वोपायं विघ्नराशिमपोह्य कृतिसाधने ।
समर्थमन्तरा नान्यं राजकार्ये निवेशयेत् ॥

Tamil Transliteration
Arindhaatrich Cheykirpaarku Allaal Vinaidhaan
Sirandhaanendru Evarpaar Randru.

Explanations
श्लोक #५१६
कर्तुर्गुणं क्रियातत्त्वं कालस्याप्यनुकूलताम् ।
सम्यग्विज्ञाय कार्येषु नरो योज्यो नराधिपै: ॥

Tamil Transliteration
Seyvaanai Naati Vinainaatik Kaalaththotu
Eydha Unarndhu Seyal.

Explanations
श्लोक #५१७
अनेन हेतुना कार्यमेतत् कर्तुमयं क्षम: ।
इत्थमालोच्य तत्कार्ये स एव प्रेर्यतां नृपै: ॥

Tamil Transliteration
Ithanai Ithanaal Ivanmutikkum Endraaindhu
Adhanai Avankan Vital.

Explanations
श्लोक #५१८
स्वकार्यसाधनार्हश्चेत् काश्चित्तस्मिन् क्रियाभरम् ।
निक्षिप्य राज्ञा दातव्यं स्वातन्त्र्यं कार्यसाधने ॥

Tamil Transliteration
Vinaik Kurimai Naatiya Pindrai Avanai
Adharkuriya Naakach Cheyal.

Explanations
श्लोक #५१९
बन्धुवत् स्वीकृतं कार्यं कुर्वन्तं प्रेमपूर्वकम् ।
दूरीकरोति दुर्वाधात् यस्तु तं विसृजेद्रमा ॥

Tamil Transliteration
Vinaikkan Vinaiyutaiyaan Kenmaive Raaka
Ninaippaanai Neengum Thiru.

Explanations
श्लोक #५२०
तृप्तेषु कर्मकारेषु लोक: स्यात् क्लेशवर्जित: ।
तत्तर्पणविधौ राज्ञा यत्न: स्वीक्रियतां सदा ॥

Tamil Transliteration
520 Naatorum Naatuka Mannan Vinaiseyvaan
Kotaamai Kotaa Thulaku.

Explanations
🡱