लोकोपकारिता

Verses

श्लोक #२११
मेघानं वर्षतां नित्यं कि साह्यं कुर्वते जना:।
मेघतुल्या महान्तोऽपि निष्काममुपकुर्वते॥

Tamil Transliteration
Kaimmaaru Ventaa Katappaatu Maarimaattu
En Aatrung Kollo Ulaku.

Explanations
श्लोक #२१२
लोकोपकर्तृभिर्वित्तं प्रयत्नात् समुपार्जितम्।
सत्पात्रे दीयमानं सत् प्रयोजनकरं भवेत्॥

Tamil Transliteration
Thaalaatrith Thandha Porulellaam Thakkaarkku
Velaanmai Seydhar Poruttu.

Explanations
श्लोक #२१३
लोकोपकारिताख्येन धर्मेण भुवि जीवनात्।
सत्कार्यमुत्तमं नास्ति स्वर्गे वा भूतलेऽपि वा॥

Tamil Transliteration
Puththe Lulakaththum Eentum Peralaridhe
Oppuravin Nalla Pira.

Explanations
श्लोक #२१४
लोकनामुपकर्ता य: शिष्टाचारपरायण:।
स जीवति शरीरेण मृतप्रायो नरोऽपर:॥

Tamil Transliteration
Oththa Tharavon Uyirvaazhvaan Matraiyaan
Seththaarul Vaikkap Patum.

Explanations
श्लोक #२१५
जलपूर्णतटाकेन भवन्ति सुखिनो जना:।
लोकोपकारिणो भाग्यं लोकसौख्यं प्रयच्छति॥

Tamil Transliteration
Ooruni Neernirain Thatre Ulakavaam
Perari Vaalan Thiru.

Explanations
श्लोक #२१६
फलभारनतो वृक्ष: प्राममध्यं गतो यथा।
लोकोपकारी वित्ताढयस्तथा स्यादुपकारक:॥

Tamil Transliteration
Payanmaram Ulloorp Pazhuththatraal Selvam
Nayanutai Yaankan Patin.

Explanations
श्लोक #२१७
सर्वभागैर्यथा वृक्ष: रुग्णानामौषधायते।
लोकोपकारिणो वित्तं तथा सर्वोपकारकम्॥

Tamil Transliteration
Marundhaakith Thappaa Maraththatraal Selvam
Perundhakai Yaankan Patin.

Explanations
श्लोक #२१८
लोकोपकारमाहात्म्यं जानन्तो ज्ञानिसत्तमा:
स्वस्य दारिद्र्यकालेऽपि परेषामुपकर्वते॥

Tamil Transliteration
Itanil Paruvaththum Oppuravirku Olkaar
Katanari Kaatchi Yavar.

Explanations
श्लोक #२१९
लोकोपकारिचित्तस्य दारिद्र्यमिदमुच्यते।
न शक्नोम्यधिकं दांतु दारुद्र्ययेति यन्मतम्॥

Tamil Transliteration
Nayanutaiyaan Nalkoorndhaa Naadhal Seyumneera
Seyyaadhu Amaikalaa Vaaru.

Explanations
श्लोक #२२०
लोकोपकारात् दारिद्र्यम् जायेतेति वदेत् यदि।
भप्यात्मविक्रयेणैतत् दारिद्र्यक्रयणं वरम्॥

Tamil Transliteration
Oppuravi Naalvarum Ketenin Aqdhoruvan
Vitrukkol Thakka Thutaiththu.

Explanations
🡱