दुष्कर्मभीति:

Verses

श्लोक #२०१
दुष्कर्मनिरता लोका: पापेभ्यो न हि बिम्यति।
सत्कर्मनिरता सन्त पापाद्विभ्यति सर्वदा॥

Tamil Transliteration
Theevinaiyaar Anjaar Vizhumiyaar Anjuvar
Theevinai Ennum Serukku.

Explanations
श्लोक #२०२
दुष्कर्मणा दु:खमेव यस्मादुत्पद्यते तत:।
वह्नेरप्यधिक मत्वा मेतव्यं दुष्टकर्मण:॥

Tamil Transliteration
Theeyavai Theeya Payaththalaal Theeyavai
Theeyinum Anjap Patum.

Explanations
श्लोक #२०३
तदात्मक्षेमजनकमुत्तमं ज्ञानमुच्यते।
दु:खानुत्पादबुद्धिर्या स्वापराधिजनेष्वपि॥

Tamil Transliteration
Arivinul Ellaan Thalaiyenpa Theeya
Seruvaarkkum Seyyaa Vital.

Explanations
श्लोक #२०४
परदु:खप्रदं कर्म प्रमादेनापि न स्मरेत्।
अन्यथा स्मरतोऽस्यैव धर्मो नाशं विचिन्तयेत्॥

Tamil Transliteration
Marandhum Piranketu Soozharka Soozhin
Aranjoozham Soozhndhavan Ketu.

Explanations
श्लोक #२०५
'अहं दरिद्र' इत्युक्त्वा न कुर्यात्कर्म निन्दितम्।
न चेत् दरिद्र एव स्यात् भाविजन्मसु सप्तसु॥

Tamil Transliteration
Ilan Endru Theeyavai Seyyarka Seyyin
Ilanaakum Matrum Peyarththu.

Explanations
श्लोक #२०६
'स्वकृतं दुष्कृतं स्वस्य भाविदु:खप्रदायकम्'।
इति चिन्तयताऽन्येषां न कार्या दुष्कृति: सदा॥

Tamil Transliteration
Theeppaala Thaanpirarkan Seyyarka Noippaala
Thannai Atalventaa Thaan.

Explanations
श्लोक #२०७
इतरै: शत्रुभिर्जातु मुच्येतेहापि जन्मनि।
दुष्कर्मनामा शत्रुस्तु बाधते भाविजन्मसु॥

Tamil Transliteration
Enaippakai Yutraarum Uyvar Vinaippakai
Veeyaadhu Pinsendru Atum.

Explanations
श्लोक #२०८
नरच्छाया यथा तस्य पादाभ्यां सह गच्छति।
प्रतिजन्म तथा यान्ती दुष्कृतिर्बाधते नरम्॥

Tamil Transliteration
Theeyavai Seydhaar Ketudhal Nizhaldhannai
Veeyaadhu Atiurain Thatru.

Explanations
श्लोक #२०९
विना दु:खं सदा यो वै सुखी भवितुमिच्छति।
ईषदप्यत्र दुष्कर्म न कुर्यात् स परस्य तु॥

Tamil Transliteration
Thannaiththaan Kaadhala Naayin Enaiththondrum
Thunnarka Theevinaip Paal.

Explanations
श्लोक #२१०
अधर्मेण पथा गच्छन् अन्येभ्यो दुष्कृति नर:।
यदि कश्चिन्न कुरुते तं दु:खं दूरतस्त्यजेत्॥

Tamil Transliteration
Arungetan Enpadhu Arika Marungotith
Theevinai Seyyaan Enin.

Explanations
🡱