मांसवर्जनम्

Verses

श्लोक #२५१
पोषणार्थे स्वदेहस्य कृत्वा य: प्राणिहिंसनम्।
तन्मांसभक्षणपर: स दयावान् कथं भवेत्॥

Tamil Transliteration
Thannoon Perukkarkuth Thaanpiridhu Oonunpaan
Engnganam Aalum Arul?.

Explanations
श्लोक #२५२
धनस्यारक्षणान्मार्त्यो निर्धनो जायते यथा।
तथा मांसशनपरो दयाहीन: प्रकीर्त्यते॥

Tamil Transliteration
Porulaatchi Potraadhaarkku Illai Arulaatchi
Aangillai Oondhin Pavarkku.

Explanations
श्लोक #२५३
प्राणिमांसरसास्वाद निमग्नस्य हि मानसम्।
घातकस्यात्तश्स्त्रस्य चित्तवन्निर्दयं भवेत्॥

Tamil Transliteration
Pataikontaar Nenjampol Nannookkaadhu Ondran
Utalsuvai Untaar Manam.

Explanations
श्लोक #२५४
अहिंसैव दया प्रोक्ता हिंसेयमदया मता।
प्राणिभांसाशनं लोके पापमाख्यायते॥

Tamil Transliteration
Arulalladhu Yaadhenin Kollaamai Koral
Porulalladhu Avvoon Thinal.

Explanations
श्लोक #२५५
मांसहारोभिवृद्धश्‍चेत् सदेहं प्राणिनामिह।
दुर्लभा स्थितिरेव स्यात् नरकश्‍चापि जायते॥

Tamil Transliteration
Unnaamai Ulladhu Uyirnilai Oonunna
Annaaththal Seyyaadhu Alaru.

Explanations
श्लोक #२५६
मांसार्थे न भवेत् प्राणि हिंसा चेदिह भूरिश:।
धनार्थे नैव वर्तेरन् मांसविक्रयिणो नरा:॥

Tamil Transliteration
Thinarporuttaal Kollaadhu Ulakenin Yaarum
Vilaipporuttaal Oondraruvaa Ril.

Explanations
श्लोक #२५७
मांसां न भक्षयेत् प्राज्ञ:, क्रियमाणे विमर्शने।
व्रणो हि प्राणिनां मांसमिति ज्ञानं भवेत् यत:॥

Tamil Transliteration
Unnaamai Ventum Pulaaal Piridhondran
Punnadhu Unarvaarp Perin.

Explanations
श्लोक #२५८
निर्दुष्टज्ञान सम्पन्नास्त्रिदोषण विवर्जिता:।
शरीरं प्राणरहितं शवं मत्वा न भुञ्जते॥

Tamil Transliteration
Seyirin Thalaippirindha Kaatchiyaar Unnaar
Uyirin Thalaippirindha Oon.

Explanations
श्लोक #२५९
नानायागविधानेन जायमानात् फलादपि।
मांसाहारपरित्यागाच्छ्रेप: फलमवाप्यते॥

Tamil Transliteration
Avisorin Thaayiram Vettalin Ondran
Uyirsekuth Thunnaamai Nandru.

Explanations
श्लोक #२६०
प्राणिहिंसा विरहितं विमुखं मांसभक्षणे।
सर्वे देवा नराश्‍चैव विनमन्ति नरोत्तमम्॥

Tamil Transliteration
Kollaan Pulaalai Maruththaanaik Kaikooppi
Ellaa Uyirun Thozhum.

Explanations
🡱