तप:

Verses

श्लोक #२६१
उपवासादिदु:खानां सहनं जीवसन्त्ते:।
दु:खानुत्पादनं चेति तपोलक्षणमुच्यते॥

Tamil Transliteration
Utranoi Nondral Uyirkkurukan Seyyaamai
Atre Thavaththir Kuru.

Explanations
श्लोक #२६२
जन्मान्तरतपोभ्यास शालिनो मनुजस्य तु।
तप: स्यादत्र निर्विघ्नं विपरीते वृथाश्रम:॥

Tamil Transliteration
Thavamum Thavamutaiyaarkku Aakum Adhanai
Aqdhilaar Merkol Vadhu.

Explanations
श्लोक #२६३
आहारादिप्रदानेन प्रशस्तानां तपस्विनाम्।
गृहस्था: साह्यमिच्छन्तो निवृत्तास्तपस: किमु॥

Tamil Transliteration
Thurandhaarkkuth Thuppuravu Venti Marandhaarkol
Matrai Yavarkal Thavam.

Explanations
श्लोक #२६४
साधूनां सङ्‍ग्रहे दुष्टजनानां निग्रहे‍पि च।
शक्ति:स्मरणमात्रेण महतां स्यात्तपोबलात्॥

Tamil Transliteration
Onnaarth Theralum Uvandhaarai Aakkalum
Ennin Thavaththaan Varum.

Explanations
श्लोक #२६५
तथैवाभीप्सितं सर्वे प्रयत्नाद्भाजन्मसु।
लभ्यते हि गृहस्थेन तप: कर्तुमिह क्षणम्॥

Tamil Transliteration
Ventiya Ventiyaang Keydhalaal Seydhavam
Eentu Muyalap Patum.

Explanations
श्लोक #२६६
क्रियते यैस्तप: कर्म कृतकृत्यास्त एव हि।
आशापाशवशा हन्त क्लिश्‍यन्त इतरे जना:॥

Tamil Transliteration
Thavanj Cheyvaar Thangarumanj Cheyvaarmar Rallaar
Avanjeyvaar Aasaiyut Pattu.

Explanations
श्लोक #२६७
असकृद्वह्निसन्तप्तं सुवर्णे सुष्ठु राजते।
तप: क्लेशितकायस्य ज्ञानं सम्यक् प्रकाशते॥

Tamil Transliteration
Sutachchutarum Ponpol Olivitum Thunpanjjch
Utachchuta Norkir Pavarkku.

Explanations
श्लोक #२६८
पश्यन्तमात्मनाऽऽत्मानं तपस्यन्तं जितेन्द्रियम्।
सर्वे नरा नमस्यन्ति बहुमानपुरस्सरम्॥

Tamil Transliteration
Thannuyir Thaanarap Petraanai Enaiya
Mannuyi Rellaan Thozhum.

Explanations
श्लोक #२६९
शापेऽप्यनुग्रहे चैव शक्तिमन्तस्तपस्विन:
कालपाशविनिर्मुक्ता: प्राप्नुवन्ति परां गतिम्॥

Tamil Transliteration
Kootram Kudhiththalum Kaikootum Notralin
Aatral Thalaippat Tavarkkul.

Explanations
श्लोक #२७०
बहवस्तपसा हीना:, विरलास्तु तपस्विन:।
धनिकास्तेन विरला इतरे बहवोऽभवन्॥

Tamil Transliteration
Ilarpala Raakiya Kaaranam Norpaar
Silarpalar Nolaa Thavar.

Explanations
🡱