देश्:

Verses

श्लोक #७३१
कृषिकर्मविदां श्रेष्ठै: स्वधर्मनिरतै: सदा ।
धनार्जनपरैर्वैश्यै: युक्तो देश इतीर्यते ॥

Tamil Transliteration
Thallaa Vilaiyulum Thakkaarum Thaazhvilaach
Chelvarum Servadhu Naatu.

Explanations
श्लोक #७३२
ईतिबाधाविरहितं नानावस्तुसमन्वितम् ।
देशान्तरजनश्लाघ्यं देशमाहुर्मनीषिण: ॥

Tamil Transliteration
Perumporulaal Pettakka Thaaki Arungettaal
Aatra Vilaivadhu Naatu.

Explanations
श्लोक #७३३
देशान्तरादागतानां जनानां वहनात् स्वयम् ।
वस्तून्युत्पाध राज्ञे च दानाद् देश इति स्मृत: ॥

Tamil Transliteration
Poraiyorungu Melvarungaal Thaangi Iraivarku
Iraiyorungu Nervadhu Naatu.

Explanations
श्लोक #७३४
घोरव्याधिबुभुक्षादिरहितं रिपुबाधया ।
विमुक्तमेधमानं च ब्रुवते देशसंज्ञया ॥

Tamil Transliteration
Urupasiyum Ovaap Piniyum Serupakaiyum
Seraa Thiyalvadhu Naatu.

Explanations
श्लोक #७३५
भिन्नलक्ष्यवतां सङ्घरन्तश्छिद्रैरनर्थदै: ।
घातकै: क्षुद्रभूपैश्च मुक्तो देश: स कथ्यते ॥

Tamil Transliteration
Palkuzhuvum Paazhseyyum Utpakaiyum Vendhalaikkum
Kolkurumpum Illadhu Naatu.

Explanations
श्लोक #७३६
परैरनाश्य: सततं क्कचित् प्राप्तोऽपि नाश्यताम् ।
समृद्धिसहितो देशो देशेषूत्तमतां व्रजेत् ॥

Tamil Transliteration
Ketariyaak Ketta Itaththum Valangundraa
Naatenpa Naattin Thalai.

Explanations
श्लोक #७३७
तटाकैर्दृढदुर्गैश्च पर्वतैर्निझरैस्तत: ।
नदीमि: पञ्चभिश्चाङ्ग: युक्तं देशं प्रचक्षते ॥

Tamil Transliteration
Irupunalum Vaaindha Malaiyum Varupunalum
Vallaranum Naattirku Uruppu.

Explanations
श्लोक #७३८
सम्पन्नीरोगताधान्यसमृद्धि: सुखजीवनम् ।
दुर्गश्च पञ्च देशस्य मण्डनानि भवन्ति हि ॥

Tamil Transliteration
Piniyinmai Selvam Vilaivinpam Emam
Aniyenpa Naattiv Vaindhu.

Explanations
श्लोक #७३९
यत्‍नं विना स्वतो वस्तुदाता स्याद् देशसत्तम: ।
अन्विष्य यतमानोभ्यो दाता देशो न चोत्तम: ॥

Tamil Transliteration
Naatenpa Naataa Valaththana Naatalla
Naata Valandharu Naatu.

Explanations
श्लोक #७४०
उक्तसर्वगुणाढयेऽपि देशे नास्ति प्रयोजनम् ।
यदि राज्ञ: प्रजानां च मिथ: प्रीतिर्न वर्तते ॥

Tamil Transliteration
Aangamai Veydhiyak Kannum Payamindre
Vendhamai Villaadha Naatu.

Explanations
🡱