सभाकम्पविहीनता

Verses

श्लोक #७२१
सभास्वभावविदुषां भयनापि सभाङ्गणे ।
न स्यात् स्खालित्यमेतेषां शब्दतत्त्वविदां नृणाम् ॥

Tamil Transliteration
Vakaiyarindhu Vallavai Vaaisoraar Sollin
Thokaiyarindha Thooimai Yavar.

Explanations
श्लोक #७२२
पण्डितेष्वग्रगण्यास्ते श्‍लाघ्यन्ते सकलैरपि ।
अधीतं विदुषामग्रे विस्पष्टं यैर्निरूप्यते ॥

Tamil Transliteration
Katraarul Katraar Enappatuvar Katraarmun
Katra Selachchollu Vaar.

Explanations
श्लोक #७२३
प्राणान् त्यक्‍तुं सन्ति सज्जा धैर्येण बहवो युधि ।
विद्वत्सदसि धैर्येण वक्तारो विरला: किल ॥

Tamil Transliteration
Pakaiyakaththuch Chaavaar Eliyar Ariyar
Avaiyakaththu Anjaa Thavar.

Explanations
श्लोक #७२४
यदधीतं त्वया शास्त्रं स्पष्टं सदसि तद्वद ।
अज्ञातं शास्त्रमन्येभ्यो ज्ञानिभ्यस्त्वं भज स्वयम् ॥

Tamil Transliteration
Katraarmun Katra Selachchollith Thaamkatra
Mikkaarul Mikka Kolal.

Explanations
श्लोक #७२५
शब्दशास्त्रं पठित्वादौ, अर्थशास्त्रं तत: पठ ।
सभायामुत्तरं वक्‍तुं तद्धैर्यं जनयेत् तव ॥

Tamil Transliteration
Aatrin Alavarindhu Karka Avaiyanjaa
Maatrang Kotuththar Poruttu.

Explanations
श्लोक #७२६
मनोधैर्यविहीनस्य कृपाणो युधि निष्फल: ।
भीतस्य निष्फलं शास्त्रं सूक्ष्मज्ञानिसभाङ्गणे ॥

Tamil Transliteration
Vaaloten Vankannar Allaarkku Nooloten
Nunnavai Anju Pavarkku.

Explanations
श्लोक #७२७
सभाभीरुजनाधीतशास्त्रं सदसि निष्फलम् ।
कृपाणो युद्धभूमिस्थनपुंसककरे यथा ॥

Tamil Transliteration
Pakaiyakaththup Petikai Olvaal Avaiyakaththu
Anju Mavankatra Nool.

Explanations
श्लोक #७२८
सत्सभायामनेकार्थकथने भीरुणा स्फुटम् ।
अधीतास्वपि विद्यासु सकलासु वृथैव ता: ॥

Tamil Transliteration
Pallavai Katrum Payamilare Nallavaiyul
Nanku Selachchollaa Thaar.

Explanations
श्लोक #७२९
अधीतज्ञातविद्यांस्तान् विद्वद्गोष्ठयां च भाषितुम् ।
भीतानज्ञातविद्योभ्योऽप्यधमान् मन्यते जन: ॥

Tamil Transliteration
Kallaa Thavarin Kataiyenpa Katrarindhum
Nallaa Ravaiyanju Vaar.

Explanations
श्लोक #७३०
अधीतविद्यान् सद्गोष्ठयां स्फुटं वक्तुं चकातरान् ।
जीवतोऽपि मृतप्रायान् लोको जानाति केवलम् ॥

Tamil Transliteration
Ulareninum Illaarotu Oppar Kalananjik
Katra Selachchollaa Thaar.

Explanations
🡱