दुर्ग:

Verses

श्लोक #७४१
समर्थानां युयुत्सूनां राज्ञां दुर्ग: सहायद: ।
त्रस्तान्त:स्थितराज्ञां च दुर्गो भवति पालक: ॥

Tamil Transliteration
Aatru Pavarkkum Aranporul Anjiththar
Potru Pavarkkum Porul.

Explanations
श्लोक #७४२
सलिलेन विशुद्धेन मरुभूम्या नगेन च ।
सुच्छायाढयनेनापि वृतो दुर्ग: समीर्यते ॥

Tamil Transliteration
Manineerum Mannum Malaiyum Aninizhar
Kaatum Utaiya Tharan.

Explanations
श्लोक #७४३
औन्नत्यदैर्घ्यनिर्भेदस्थैर्यैर्युक्तं चतुर्विधै: ।
प्रकारं दुर्गशब्दएन ब्रुवते शास्त्रवेदिन: ॥

Tamil Transliteration
Uyarvakalam Thinmai Arumaiin Naankin
Amaivaran Endruraikkum Nool.

Explanations
श्लोक #७४४
विशालप्रान्तदेशेन रक्ष्यक्षुद्रपथा युत: ।
प्राप्तारिधैर्यहन्ता च दुर्गशब्देन कथ्यते ॥

Tamil Transliteration
Sirukaappir Peritaththa Thaaki Urupakai
Ookkam Azhippa Tharan.

Explanations
श्लोक #७४५
अप्राप्य: शत्रुबृन्दानां नानाहारसमन्वित: ।
म्वगतानां सुखवासप्रदोदुर्ग: प्रकीर्त्यते ॥

Tamil Transliteration
Kolarkaridhaaik Kontakoozhth Thaaki Akaththaar
Nilaikkelidhaam Neeradhu Aran.

Explanations
श्लोक #७४६
समये साह्यदा युद्धवीरा: स्युर्यत्र सर्वदा ।
सर्ववस्तुसमृद्धिश्च पत्रासौ दुर्गसंज्ञक: ॥

Tamil Transliteration
Ellaap Porulum Utaiththaai Itaththudhavum
Nallaal Utaiyadhu Aran.

Explanations
श्लोक #७४७
साक्षात्सैन्यप्रवेशन परित: ऐन्यवेष्टनात् ।
कैतवेनापि दुष्प्रापो दुर्ग इत्यभिघीयते ॥

Tamil Transliteration
Mutriyum Mutraa Therindhum Araippatuththum
Patrar Kariyadhu Aran.

Explanations
श्लोक #७४८
परैरावेष्टिते दुर्गे स्वस्थानैकपरायणै: ।
रिपुवारणकृद्वीरै: वृतो दुर्ग: स कथ्यते ॥

Tamil Transliteration
Mutraatri Mutri Yavaraiyum Patraatrip
Patriyaar Velvadhu Aran.

Explanations
श्लोक #७४९
स्थित्वैवान्त: परान् युद्धे जेतुं शक्तैभटोत्तमै: ।
प्राप्तो महत्त्वं ख्यातश्च दुर्गो भवति सार्थक: ॥

Tamil Transliteration
Munaimukaththu Maatralar Saaya Vinaimukaththu
Veereydhi Maanta Tharan.

Explanations
श्लोक #७५०
पर्वोक्तगुणयुक्तोऽपिदुर्ग: किं वा करिष्यति ।
युद्दोपायसमर्थानां सान्निध्यं न भवेद्यदि ॥

Tamil Transliteration
Enaimaatchith Thaakiyak Kannum Vinaimaatchi
Illaarkan Illadhu Aran.

Explanations
🡱