दृष्टस्वप्नकथनम्

Verses

श्लोक #१२११
प्रियान्देशसहित: स्वप्नो य: समुपागत: ।
निद्रायां तस्य चातिथ्यं कीदृशं करवाण्यहम् ॥

Tamil Transliteration
Kaadhalar Thoodhotu Vandha Kanavinukku
Yaadhusey Venkol Virundhu.

Explanations
श्लोक #१२१२
नेत्रे निद्रावशं प्राप्ते स्वप्ने प्राप्तं प्रियं प्रति ।
कथं 'कृच्छेण जीवामी' त्येतद् ब्रूयां विहेषत: ॥

Tamil Transliteration
Kayalunkan Yaanirappath Thunjir Kalandhaarkku
Uyalunmai Saatruven Man.

Explanations
श्लोक #१२१३
जाग्रद्दशायां यो नैव मयि प्रीतिं व्यधात् प्रिय: ।
स्वप्ने वा दर्शनात्तस्य जीवाम्यत्र कथञ्चन ॥

Tamil Transliteration
Nanavinaal Nalkaa Thavaraik Kanavinaal
Kaantalin Unten Uyir.

Explanations
श्लोक #१२१४
मयि जाग्रति य: प्रीतिं कामुको नाकरोन्मयि ।
स्वप्नेन स समानीतस्तत्न प्रीतिं करोम्यहम् ॥

Tamil Transliteration
Kanavinaan Untaakum Kaamam Nanavinaan
Nalkaarai Naatith Thararku.

Explanations
श्लोक #१२१५
जाग्रद्दशायां यद् दृष्टं तदासीत् क्षणिकं सुखम् ।
अद्य स्वप्नगतानन्दो य: सोऽपि क्षणिकोऽभवत् ॥

Tamil Transliteration
Nanavinaal Kantadhooum Aange Kanavundhaan
Kanta Pozhudhe Inidhu.

Explanations
श्लोक #१२१६
भुवि जाग्रदवस्थेयं सर्वदा न भवेद्यदि ।
तदा प्रिय: स्वप्नदृष्टो मां वियुज्य न यास्पति

Tamil Transliteration
Nanavena Ondrillai Aayin Kanavinaal
Kaadhalar Neengalar Man.

Explanations
श्लोक #१२१७
मयि जाग्रति संयुज्य य: क्रूरो नाकरोत् प्रियम् ।
स्वप्नो परं समागत्य मां कुतो व्यथयत्यसौ ॥

Tamil Transliteration
Nanavinaal Nalkaak Kotiyaar Kanavanaal
Enemmaip Peezhip Padhu.

Explanations
श्लोक #१२१८
मत्स्वप्ने कामुक: प्राप्य स्कन्धमारुह्य वर्तते ।
निद्रान्ते पूर्ववत्सोऽयं मम मानसमाविशेत् ॥

Tamil Transliteration
Thunjungaal Tholmelar Aaki Vizhikkungaal
Nenjaththar Aavar Viraindhu.

Explanations
श्लोक #१२१९
अदृश्यं स्वप्नवेलायां तथा जाग्रद्दशास्वपि ।
प्रियं प्रीतिमकुर्वन्तं स्मृत्वा खेदयुता: स्त्रिय: ॥

Tamil Transliteration
Nanavinaal Nalkaarai Novar Kanavinaal
Kaadhalark Kaanaa Thavar.

Explanations
श्लोक #१२२०
'त्याक्तवाऽस्मान् नायक: प्रायादि' ति निन्दन्ति या: स्त्रिय: ।
अविर्भवन्तं स्वप्ने तं न निन्दन्ति हि ता: किमु ॥

Tamil Transliteration
Nanavinaal Namneeththaar Enpar Kanavinaal
Kaanaarkol Ivvoo Ravar.

Explanations
🡱