अनुभृतसुखं स्मृत्वा रोदनम्

Verses

श्लोक #१२०१
पानकाले परं नृणां मद्यान्मोदप्रदायकात् ।
स्मृतमात्रेण चानन्ददाता कामो विशिष्यते

Tamil Transliteration
Ullinum Theeraap Perumakizh Seydhalaal
Kallinum Kaamam Inidhu.

Explanations
श्लोक #१२०२
विश्लेपेऽपि प्रिय: स्वीयप्रियां चित्तं यदि स्मरेत्।
तदेव वारयेत् खेदं, सर्वदा मोदद: स्मर: ॥

Tamil Transliteration
Enaiththonaru Inidhekaan Kaamamdhaam Veezhvaar
Ninaippa Varuvadhondru El.

Explanations
श्लोक #१२०३
क्षुतं प्राङ्‌‍निस्सेरदास्यात् स्थगितं तद्भवेत्तत: ।
ज्ञायते तेन मां स्मृत्वा प्रियो व्यस्मरदिप्यपि ॥

Tamil Transliteration
Ninaippavar Pondru Ninaiyaarkol Thummal
Sinaippadhu Pondru Ketum.

Explanations
श्लोक #१२०४
वासं करोति मच्चिते सर्वदा प्रियकामुक: ।
तथा तदीयचित्तेऽपि वसामि किमहं न वा? ॥

Tamil Transliteration
Yaamum Ulengol Avarnenjaththu Ennenjaththu
Oo Ulare Avar.

Explanations
श्लोक #१२०५
मम वस्तुं स्वचित्ते न स्थानं यच्छति य: प्रिय: ।
हृदये मम निर्लजं कथं नित्यं वसेदसौ ॥

Tamil Transliteration
Thamnenjaththu Emmaik Katikontaar Naanaarkol
Emnenjaththu Ovaa Varal.

Explanations
श्लोक #१२०६
प्रियेण भुक्तदिवसान् स्मृत्वा जीवामि सम्प्रति ।
तदभावे जीवनं मे सर्वदा दुर्लभं भवेत् ॥

Tamil Transliteration
Matriyaan Ennulen Manno Avaroti Yaan
Utranaal Ulla Ulen.

Explanations
श्लोक #१२०७
प्रिये स्मृतेऽपि मच्चित्तं दग्धं विश्लेषदु:खत: ।
यद्यहं तं विस्मरेयं न जाने किं भवेदिति ॥

Tamil Transliteration
Marappin Evanaavan Markol Marappariyen
Ullinum Ullam Sutum.

Explanations
श्लोक #१२०८
प्रियं स्मराम्यहोरात्रं तदर्थ न स कुप्यानि ।
महोपकारं मन्येऽहमिदं तेन कृतं मम ॥

Tamil Transliteration
Enaiththu Ninaippinum Kaayaar Anaiththandro
Kaadhalar Seyyum Sirappu.

Explanations
श्लोक #१२०९
'आवामभिन्नावि' त्यक्तवा विना प्रेम प्रवर्तते ।
(Text missing.....) तत्कृत्यं (Text missing....)

Tamil Transliteration
Viliyumen Innuyir Verallam Enpaar
Aliyinmai Aatra Ninaindhu.

Explanations
श्लोक #१२१०
प्रियो मया सह स्थित्वा वियुज्याद्य जगाम ।
(Text missing .... missing.......) चन्द्रमा: ! ॥

Tamil Transliteration
Vitaaadhu Sendraaraik Kanninaal Kaanap
Pataaadhi Vaazhi Madhi.

Explanations
🡱