सायङ्कालदर्शनेन खेद:

Verses

श्लोक #१२२१
संयुज्याथ वियुक्तानां नारोणां कामुकै: सह ।
प्राणभुग्यमरूपस्त्वं सायङ्काल ! विभासि मे ॥

Tamil Transliteration
Maalaiyo Allai Manandhaar Uyirunnum
Velainee Vaazhi Pozhudhu.

Explanations
श्लोक #१२२२
सायंसन्ध्ये ! अयि भ्रान्ते ! खिन्ना त्वं दृश्यसेऽधुना ।
तव प्रियो मत्प्रियवद् दयाशून्योऽभवत् किमु?

Tamil Transliteration
Punkannai Vaazhi Marulmaalai Emkelpol
Vankanna Thonin Thunai.

Explanations
श्लोक #१२२३
सुशीतला प्रसन्ना या सायं सन्ध्या पुरा बभै ।
सैवाद्य मम नैराश्यमृलकं खेदमातनोत् ॥

Tamil Transliteration
Paniarumpip Paidhalkol Maalai Thuniarumpith
Thunpam Valara Varum.

Explanations
श्लोक #१२२४
प्रिये दूरं गते वध्यस्थलं घातकवत् स्वयम् ।
सायङ्काल: समागत्य मम प्राणान् हरत्ययम् ॥

Tamil Transliteration
Kaadhalar Ilvazhi Maalai Kolaikkalaththu
Edhilar Pola Varum.

Explanations
श्लोक #१२२५
प्रात:कालेकृते कोऽयमुपकारो मया कृत: ।
सायङ्कालकृते कोऽयमपकारो मया कृत: ॥

Tamil Transliteration
Kaalaikkuch Cheydhanandru Enkol Evankolyaan
Maalaikkuch Cheydha Pakai?.

Explanations
श्लोक #१२२६
कामुकेन यदाऽहं तु न्यवसं प्रेमपूर्वकम् ।
सायङ्कालो व्यथां कुर्योदित्येतन्नाविदं पुरा ॥

Tamil Transliteration
Maalainoi Seydhal Manandhaar Akalaadha
Kaalai Arindha Thilen.

Explanations
श्लोक #१२२७
कामरोगाख्यकुसुमं प्रात: कोरकतां गतम् ।
मध्याह्ने पक्कतां प्राप्य सायं विकसति स्वयम् ॥

Tamil Transliteration
Kaalai Arumpip Pakalellaam Podhaaki
Maalai Malarumin Noi.

Explanations
श्लोक #१२२८
सायङ्कालस्य तीक्ष्णस्य दूतो भूत्वा स्वयं किल ।
गोपहस्तगतो वेणुरायुधात्मा हिनस्ति माम् ॥

Tamil Transliteration
Azhalpolum Maalaikkuth Thoodhaaki Aayan
Kuzhalpolum Kollum Patai.

Explanations
श्लोक #१२२९
चित्तक्षोभकरे तस्मिन् सायङ्काले समागते ।
यथाऽहं तद्वदन्येऽपि ग्रामीणा: खेदमाप्नुयु: ॥

Tamil Transliteration
Padhimaruntu Paidhal Uzhakkum Madhimaruntu
Maalai Patardharum Pozhdhu.

Explanations
श्लोक #१२३०
पत्युर्वियोगकालेऽपि स्थिता: प्राणा:, धनात्यये ।
गतं प्रियं विचिन्त्याद्य सायं निर्यान्ति देहत: ॥

Tamil Transliteration
Porulmaalai Yaalarai Ulli Marulmaalai
Maayumen Maayaa Uyir.

Explanations
🡱