दारिद्र्यम्

Verses

श्लोक #१०४१
दारिद्र्येण समं लोके किं भवेद् दु:खदायकम् ।
इति प्रश्नस्य दारिद्र्येमेवेत्युत्तरमुच्यताम् ॥

Tamil Transliteration
Inmaiyin Innaadhadhu Yaadhenin Inmaiyin
Inmaiye Innaa Thadhu.

Explanations
श्लोक #१०४२
लभेत् सहवासं यो दारिद्र्याभिधपापिना ।
ऐहिकामुष्मिकसुखं न विन्देत् स मानव: ॥

Tamil Transliteration
Inmai Enavoru Paavi Marumaiyum
Immaiyum Indri Varum.

Explanations
श्लोक #१०४३
दादिद्र्यसंज्ञिकी त्वाशा यमाश्रित्य वसेन्नरम् ।
कुलश्रैष्ठ्यं च कीर्तिश्च तं विहाय विनि:सरेत् ॥

Tamil Transliteration
Tholvaravum Tholum Ketukkum Thokaiyaaka
Nalkuravu Ennum Nasai.

Explanations
श्लोक #१०४४
महाकुलप्रसूतानामुत्तमानां वचस्यापि ।
नीचवाक्यप्रयोगाख्यदोषो दारिद्र्यतो भवेत् ॥

Tamil Transliteration
Irpirandhaar Kanneyum Inmai Ilivandha
Sorpirakkum Sorvu Tharum.

Explanations
श्लोक #१०४५
दारिद्र्यदु:खतप्तानां नृणां तेनैव हेतुना ।
भिन्नभिन्नान्यनेकानि दु:खानि प्रविशन्ति तान् ॥

Tamil Transliteration
Nalkuravu Ennum Itumpaiyul Palkuraith
Thunpangal Sendru Patum.

Explanations
श्लोक #१०४६
दारिद्रा: शास्त्रतत्त्वर्थज्ञानवन्तो‍ऽपि तद्वच: ।
न कोऽपि श्रुणुयाल्लोके व्यर्थमेव भवेद्वच: ॥

Tamil Transliteration
Narporul Nankunarndhu Sollinum Nalkoorndhaar
Sorporul Sorvu Patum.

Explanations
श्लोक #१०४७
अधर्महेतुदारिद्र्यसमाविष्टं नरं भुवि ।
जननी तमुदासीनं मत्वा दूरीकरोत्यहो ॥

Tamil Transliteration
Aranjaaraa Nalkuravu Eendradhaa Yaanum
Piranpola Nokkap Patum.

Explanations
श्लोक #१०४८
मरणान्तकरक्रूरदारिद्र्यानुभवव्यथा ।
श्च: पुन: किं भवेद्वेति दरिद्र: चिन्तयेत् सदा ॥

Tamil Transliteration
Indrum Varuvadhu Kollo Nerunalum
Kondradhu Polum Nirappu.

Explanations
श्लोक #१०४९
कश्चिन्मन्त्रबलादग्‍नौ सुखं स्वप्तुमपि क्षम: ।
परं दरिद्रावस्थायां स्वप्तुं को वा भवेत् क्षम: ॥

Tamil Transliteration
Neruppinul Thunjalum Aakum Nirappinul
Yaadhondrum Kanpaatu Aridhu.

Explanations
श्लोक #१०५०
भोग्यार्थवस्तुरहितदरिद्रा रागवर्जिता: ।
यवागूलवणार्थं तैर्भिक्षुत्वं नाप्यगृह्यत ॥

Tamil Transliteration
Thuppura Villaar Thuvarath Thuravaamai
Uppirkum Kaatikkum Kootru.

Explanations
🡱