याचना

Verses

श्लोक #१०५१
दातुर्दर्शनवेलायां तस्मिन युक्तं हि याचनम् ।
दातुर्नेति वचस्तस्य दोषाय स्यान्न चार्थिनाम् ॥

Tamil Transliteration
Irakka Iraththakkaark Kaanin Karappin
Avarpazhi Thampazhi Andru.

Explanations
श्लोक #१०५२
याचको वाञ्छितं वस्तु लभेत् दातरि ।
याचनापि तदा तस्य मोददा न तु दु:खदा ॥

Tamil Transliteration
Inpam Oruvarku Iraththal Irandhavai
Thunpam Uraaa Varin.

Explanations
श्लोक #१०५३
वञ्चनातीतचित्तानां धर्मज्ञानां समक्षत: ।
अर्थिनां याचनं चापि नूनं श्रेष्ठ्याय भूयते ॥

Tamil Transliteration
Karappilaa Nenjin Katanarivaar Munnindru
Irappumo Reer Utaiththu.

Explanations
श्लोक #१०५४
स्वप्नेऽपि कपटं वाक्यं प्रयोक्तुमविजानत: ।
दातुरग्रे याचनापि दानेन सादृशं भवेत् ॥

Tamil Transliteration
Iraththalum Eedhale Polum Karaththal
Kanavilum Thetraadhaar Maattu.

Explanations
श्लोक #१०५५
नेत्यनुक्त्वा स्थितं वस्तु दातुमिष्टस्य कस्यचित् ।
अद्यापि सत्वाद्दातृणामग्रे तिष्ठन्ति याचका: ॥

Tamil Transliteration
Karappilaar Vaiyakaththu Unmaiyaal Kannindru
Irappavar Merkol Vadhu.

Explanations
श्लोक #१०५६
विहाय कपटं तत्त्ववक्तुर्दातुर्हि दर्शनात् ।
याचकानां सुदारिद्र्यदु:खं नश्येत्स्वतोऽखिलम् ॥

Tamil Transliteration
Karappitumpai Yillaaraik Kaanin Nirappitumpai
Ellaam Orungu Ketum.

Explanations
श्लोक #१०५७
प्रीतिपूर्वं गौरवेण याचकेभ्य: प्रयच्छत: ।
दातृन् दृष्ट्वा याचकस्तु मनस्यन्त: प्रमोदते ॥

Tamil Transliteration
Ikazhndhellaadhu Eevaaraik Kaanin Makizhndhullam
Ullul Uvappadhu Utaiththu.

Explanations
श्लोक #१०५८
याचकानामभावे तु नराणां भुवि जीवनम् ।
सूत्राकृष्टचलद्दारुबिम्बवत् कृत्रिमं भवेत् ॥

Tamil Transliteration
Irappaarai Illaayin Eernganmaa Gnaalam
Marappaavai Sendruvan Thatru.

Explanations
श्लोक #१०५९
दातृणामन्तिकं गत्वा दारिद्रा याचका भुवि ।
न याचन्ते यदि तदा महिमा स्यात् कथं प्रभो: ॥

Tamil Transliteration
Eevaarkan Ennuntaam Thotram Irandhukol
Mevaar Ilaaak Katai.

Explanations
श्लोक #१०६०
अर्थिभिर्विजितक्रोधैर्भाव्यं क्षेमार्थिभि: सदा ।
दारिद्र्यं स्वगतं स्वस्य भवेद् ज्ञानप्रदायकम् ॥

Tamil Transliteration
Irappaan Vekulaamai Ventum Nirappitumpai
Thaaneyum Saalum Kari.

Explanations
🡱