कृषिकर्म

Verses

श्लोक #१०३१
नानाकर्मकरो लोक: कृषिमात्रेण जीवति ।
अत: क्लेशकरं चापि कृषिकर्म प्रशस्यते ॥

Tamil Transliteration
Suzhandrumerp Pinnadhu Ulakam Adhanaal
Uzhandhum Uzhave Thalai.

Explanations
श्लोक #१०३२
अन्यकर्मकराणं च समेषां जीवधारणात् ।
जनानां कर्षका: सर्वे तिष्ठन्त्यक्षाणिवद् भुवि ॥

Tamil Transliteration
Uzhuvaar Ulakaththaarkku Aaniaq Thaatraadhu
Ezhuvaarai Ellaam Poruththu.

Explanations
श्लोक #१०३३
जीवतां कृषिकार्येण भवेदुत्तमजीवनम् ।
परान् संस्तुत्य जीवन्त: परे सर्वे पराश्रया: ॥

Tamil Transliteration
Uzhudhuntu Vaazhvaare Vaazhvaarmar Rellaam
Thozhudhuntu Pinsel Pavar.

Explanations
श्लोक #१०३४
धान्यसम्पत्समृद्धाश्च दयावन्त: कृषीवला: ।
अन्यराज्ञां भुवं स्वीयराजाधीनं वितन्वते ॥

Tamil Transliteration
Palakutai Neezhalum Thangutaikkeezhk Kaanpar
Alakutai Neezha Lavar.

Explanations
श्लोक #१०३५
कृषिं करेण संवर्ध्य भुञ्जानास्ते कृषिवला: ।
न याचन्ते परान्, किन्तु यच्छन्त्यल्पमथार्थिनाम् ॥

Tamil Transliteration
Iravaar Irappaarkkondru Eevar Karavaadhu
Kaiseydhoon Maalai Yavar.

Explanations
श्लोक #१०३६
कृषिवालानां हस्तास्तु कृषिहीनो भवेद्यदि ।
विरक्तानां यतीनां च जीवनं दुर्लभं तदा ॥

Tamil Transliteration
Uzhavinaar Kaimmatangin Illai Vizhaivadhooum
Vittemen Paarkkum Nilai.

Explanations
श्लोक #१०३७
कृष्टं पादांशत: शुष्कं कृत्वा बीजस्य पातनात् ।
दोहदं मुष्टिमात्रं च विना भू: स्यात् फलप्रदा ॥

Tamil Transliteration
Thotippuzhudhi Kaqsaa Unakkin Pitiththeruvum
Ventaadhu Saalap Patum.

Explanations
श्लोक #१०३८
कर्षणाद् दोहदं श्रेष्ठं द्वयं कृत्वा ततस्तृणम् ।
निष्कास्य रक्षणाद्भूमे: न मुख्यं जलसेचनम् ॥

Tamil Transliteration
Erinum Nandraal Eruvitudhal Kattapin
Neerinum Nandradhan Kaappu.

Explanations
श्लोक #१०३९
केदारमनिशं गत्वा स्वामी यदि न पश्यति ।
भूमिरप्रीतिपत्नीव विरक्ता तं परित्यजेत् ॥

Tamil Transliteration
Sellaan Kizhavan Iruppin Nilampulandhu
Illaalin Ooti Vitum.

Explanations
श्लोक #१०४०
'दरिद्रा वयमि'त्युक्त्वा कृषिकर्मपराङ्‌मुखान् ।
तान् समीक्ष्याथ भूदेवो हसेदज्ञानसंयुतान् ॥

Tamil Transliteration
Ilamendru Asaii Iruppaaraik Kaanin
Nilamennum Nallaal Nakum.

Explanations
🡱