सन्यास:

Verses

श्लोक #३४१
आसक्तिं कुरुते नैव यस्मिन् यस्मिश्व वस्तुनि।
तस्मात्तस्माद्वस्तुन: स न दु:खं लभते नर:॥

Tamil Transliteration
Yaadhanin Yaadhanin Neengiyaan Nodhal
Adhanin Adhanin Ilan.

Explanations
श्लोक #३४२
यदीच्छसि सुखं वस्तुं सत्स्वेव वहुवस्तुषु।
जहि तानि महत्सौख्यं तव तेन भवेदपि॥

Tamil Transliteration
Ventin Un Taakath Thurakka Thurandhapin
Eentuiyar Paala Pala.

Explanations
श्लोक #३४३
आदौ पञ्चेन्द्रियग्राह्याद्विषयाद्विरतो भवेत्।
पश्चात्सर्वपदार्थेषु त्यागबुद्धिर्वरा मता॥

Tamil Transliteration
Atalventum Aindhan Pulaththai Vitalventum
Ventiya Vellaam Orungu.

Explanations
श्लोक #३४४
सर्वसङ्‍गपरित्यागात् सुलभं वर्धते तप:।
बन्धनाद्योग विभ्रष्टस्त्वज्ञानवशगो भवेत्॥

Tamil Transliteration
Iyalpaakum Nonpirkondru Inmai Utaimai
Mayalaakum Matrum Peyarththu.

Explanations
श्लोक #३४५
संसारान्मुक्तिकामस्य देहो भवति भारद:।
तथा सत्यन्यदेहेन कुत: सम्बन्धकल्पनम्॥

Tamil Transliteration
Matrum Thotarppaatu Evankol Pirapparukkal
Utraarkku Utampum Mikai.

Explanations
श्लोक #३४६
मेमेदमहमेवेति नानाज्ञान विवर्जिता:।
प्राप्नुवन्ति मह्त्स्थानं देवनमपि दुर्लभम्॥

Tamil Transliteration
Yaan Enadhu Ennum Serukku Aruppaan Vaanorkku
Uyarndha Ulakam Pukum.

Explanations
श्लोक #३४७
ममकारहंकृतिभ्यां विमुक्तो यो न जायते।
दु:खान्यपि न मुञ्चन्ति सर्वदा तं नराधमम्॥

Tamil Transliteration
Patri Vitaaa Itumpaikal Patrinaip
Patri Vitaaa Thavarkku.

Explanations
श्लोक #३४८
उत्तम: स हि म्न्तव्य: सर्वे त्याजति य: क्षणे।
अज्ञानवशमापन्ना भवन्ति मनुजा: परे॥

Tamil Transliteration
Thalaippattaar Theerath Thurandhaar Mayangi
Valaippattaar Matrai Yavar.

Explanations
श्लोक #३४९
द्विविधे बन्धने याते जन्मदु:खं विमुच्यते।
अन्यथा जन्ममरण प्रवाहस्त्वनवस्थित्:॥

Tamil Transliteration
Patratra Kanne Pirapparukkum Matru
Nilaiyaamai Kaanap Patum.

Explanations
श्लोक #३५०
सर्वबन्धविनिर्मुक्ते हरौ बध्नाति यो मन:।
सर्वस्माद् बन्धनामुक्ति: स्वतस्तस्य भविष्यति॥

Tamil Transliteration
Patruka Patratraan Patrinai Appatraip
Patruka Patru Vitarku.

Explanations
🡱