चारप्रेषणम्

Verses

श्लोक #५८१
पार्थिवश्चारपुरुषं नीतिशास्त्रं तथोत्तमम् ।
इमे नेत्रसमे कृत्वा पालयेदनिशं भुवि ॥

Tamil Transliteration
Otrum Uraisaandra Noolum Ivaiyirantum
Thetrenka Mannavan Kan.

Explanations
श्लोक #५८२
सर्वकाले सर्वदेशे प्रवृत्तान् विषयान् समान् ।
बुध्वा शीघ्रं चारमूलाद्रक्षणं राजलक्षणम् ॥

Tamil Transliteration
Ellaarkkum Ellaam Nikazhpavai Egngnaandrum
Vallaridhal Vendhan Thozhil.

Explanations
श्लोक #५८३
स शत्रुवशमापन्न: पार्थिव: क्षयमाप्नुयात् ।
बुध्वापि विषयान् चारौ: य: पूर्वं न विचारयेत् ॥

Tamil Transliteration
Otrinaan Otrip Poruldheriyaa Mannavan
Kotrang Kolakkitandhadhu Il.

Explanations
श्लोक #५८४
सेवकान् बान्धवान् शत्रून् सर्वान् वाचा च कर्मणा ।
विमृश्य राज्ञे विषयदाता चार इति श्रुत: ॥

Tamil Transliteration
Vinaiseyvaar Thamsutram Ventaadhaar Endraangu
Anaivaraiyum Aaraaivadhu Otru.

Explanations
श्लोक #५८५
परदुर्ज्ञेयविषयान् निर्भीत: शत्रुसन्निधौ ।
गूढार्थगोपनपटु: चार इत्यभिधीयते ॥

Tamil Transliteration
Kataaa Uruvotu Kannanjaadhu Yaantum
Ukaaamai Valladhe Otru.

Explanations
श्लोक #५८६
शास्त्रागारादिकं क्षिक्षुवेषो गत्वा विचार्य च ।
ज्ञातोऽपि शत्रुभिर्धीरो य: स्याच्चार: स गण्यते ॥

Tamil Transliteration
Thurandhaar Pativaththa Raaki Irandhaaraaindhu
Enseyinum Sorviladhu Otru.

Explanations
श्लोक #५८७
अनेकगुप्तविषयान् बहिरानाय्य मेधया ।
ज्ञात्वा यथावद् भूपाय कथनं चारलक्षणम् ॥

Tamil Transliteration
Maraindhavai Ketkavar Raaki Arindhavai
Aiyappaatu Illadhe Otru.

Explanations
श्लोक #५८८
चारणैकेन कथितमन्यचारेण चेरितम् ।
एकार्थकं यदि भवेत् गृह्यतां तत् त्यजेतरम् ॥

Tamil Transliteration
Otrotrith Thandha Porulaiyum Matrumor
Otrinaal Otrik Kolal.

Explanations
श्लोक #५८९
परस्परमसंवेद्यान् त्रयश्चारान् नियोज्य तु ।
त्रिभिरुक्तोऽपि विषय: समश्चेद् गृह्यतामयम् ॥

Tamil Transliteration
Otrer Runaraamai Aalka Utanmoovar
Sotrokka Therap Patum.

Explanations
श्लोक #५९०
चाराय देयं सन्मानं राज्ञा गुप्तं न तद् बहि: ।
नो चेद् गुप्तार्थविषय: सर्वैश्च विदितो भवेत् ॥

Tamil Transliteration
Sirappariya Otrinkan Seyyarka Seyyin
Purappatuththaan Aakum Marai.

Explanations
🡱