उत्साहसम्पत्ति:

Verses

श्लोक #५९१
उत्साहहितो लोके सम्पन्न इति कथ्यते ।
तदभावे भवेद्रिक्त इतरै: सहितोऽपि स: ॥

Tamil Transliteration
Utaiyar Enappatuvadhu Ookkam Aqdhillaar
Utaiyadhu Utaiyaro Matru.

Explanations
श्लोक #५९२
उत्साहसदृशं वित्तं स्थिरं लोके न वर्तते ।
धनमन्यत्क्रमाच्छीघ्रं ध्रुवं विलयमेष्यति ॥

Tamil Transliteration
Ullam Utaimai Utaimai Porulutaimai
Nillaadhu Neengi Vitum.

Explanations
श्लोक #५९३
नष्तायामपि सम्पत्तौ स तु खेदं न विन्दते ।
उत्साहरूपसम्पत्त्या सदा य: सहितो भुवि ॥

Tamil Transliteration
Aakkam Izhandhemendru Allaavaar Ookkam
Oruvandham Kaiththutai Yaar.

Explanations
श्लोक #५९४
अनाहूतापि लक्श्मीस्तं स्वयमन्विषय विन्दते ।
यस्मिन्नकुण्ठितोत्साहो विद्यते सर्वदा नरे ॥

Tamil Transliteration
Aakkam Adharvinaaich Chellum Asaivilaa
Ookka Mutaiyaa Nuzhai.

Explanations
श्लोक #५९५
दैर्घ्यं प्रसूननालस्य नीरागाधनिबन्धनम् ।
तथा जीवितवृद्धिश्र स्यादुत्साहनिबन्धना ॥

Tamil Transliteration
Vellath Thanaiya Malarneettam Maandhardham
Ullath Thanaiyadhu Uyarvu.

Explanations
श्लोक #५९६
भूपेन चिन्त्यतां स्वीयमौन्नत्यं प्रति सर्वदा ।
कार्यं भवतु वा मा वा श्लाघ्यते यत्नवान्नरै ॥

Tamil Transliteration
Ulluva Thellaam Uyarvullal Matradhu
Thallinun Thallaamai Neerththu.

Explanations
श्लोक #५९७
औन्नत्यं न विमुञ्चन्ति बाणविद्धा अपि द्विपा: ।
तद्वदुत्साहवन्तोऽपि न विघ्नाद्विरमन्ति हि ॥

Tamil Transliteration
Sidhaivitaththu Olkaar Uravor Pudhaiyampir
Pattuppaa Toondrung Kaliru.

Explanations
श्लोक #५९८
उत्साहवर्जितनृपा "वयं दानागुणान्विता: "
इति मत्वा न वै दोषमाप्नुवन्ति कदापि ते ॥

Tamil Transliteration
Ullam Ilaadhavar Eydhaar Ulakaththu
Valliyam Ennunj Cherukku.

Explanations
श्लोक #५९९
महाकायसमायुक्त: क्रूरदन्तसमन्वित: ।
गजेऽपि व्याघ्रमालोक्य भीत: सद्य: पलायते ॥

Tamil Transliteration
Pariyadhu Koorngottadhu Aayinum Yaanai
Veruum Pulidhaak Kurin.

Explanations
श्लोक #६००
नराणां बलमुत्साह: तद्विहीननरा द्रुमा: ।
आकारेणैव ते वृक्षा: निष्फलाश्च निरर्थका: ॥

Tamil Transliteration
Uramoruvarku Ulla Verukkaiaq Thillaar
Marammakka Laadhale Veru.

Explanations
🡱