क्रियाशुद्धि

Verses

श्लोक #६५१
समीचीनेन साह्येन सम्पत् केवलमाप्यते ।
यदि कर्म भवेत् सुष्ठु सर्वं तेन हि सिद्ध्यति ॥

Tamil Transliteration
Thunainalam Aakkam Tharuum Vinainalam
Ventiya Ellaan Tharum.

Explanations
श्लोक #६५२
इह कीर्ति: परे पुण्यं न सिद्धयेद्येन कर्मणा ।
सर्वदा तन्न कर्तव्यं मन्त्रिणा भूतिमिच्छता ॥

Tamil Transliteration
Endrum Oruvudhal Ventum Pukazhotu
Nandri Payavaa Vinai.

Explanations
श्लोक #६५३
उपर्युपर्यात्मवृद्धिकांक्षायां यत्‍नमास्थितै: ।
त्यज्यतां तादृशं कार्यं यद्गौखविधातकम् ॥

Tamil Transliteration
Oodhal Ventum Olimaazhkum Seyvinai
Aaadhum Ennu Mavar.

Explanations
श्लोक #६५४
प्राप्तोऽपि व्यसने तस्य निर्मूलनकृतेऽपि वा ।
निन्द्यं कार्यं न कुर्वन्ति विशुद्धमतयो जना: ॥

Tamil Transliteration
Itukkan Patinum Ilivandha Seyyaar
Natukkatra Kaatchi Yavar.

Explanations
श्लोक #६५५
पश्चात्तापकरं कार्यं न कुर्वीत कदाचन ।
प्रमादेन कृते चापि पश्चातापमतिं त्यज ॥

Tamil Transliteration
Etrendru Iranguva Seyyarka Seyvaanel
Matranna Seyyaamai Nandru.

Explanations
श्लोक #६५६
मातुर्बुभुक्षाशमनसङ्कटेऽपि समागते ।
सद्भिर्विगर्हितं वर्ज्यं कार्यं न हि समाचरेत् ॥

Tamil Transliteration
Eendraal Pasikaanpaan Aayinunj Cheyyarka
Saandror Pazhikkum Vinai.

Explanations
श्लोक #६५७
विधाय निन्दितं कार्यं सापवादं धनार्जनात् ।
विर्दुष्टकर्मजनितदारिद्र्यं हि सतां वरम् ॥

Tamil Transliteration
Pazhimalaindhu Eydhiya Aakkaththin Saandror
Kazhinal Kurave Thalai.

Explanations
श्लोक #६५८
न कुर्यान्निन्दितं कर्म तत् प्रमादात् क्रियेत् चेत् ।
कार्यवसानवेलायां दु:खमेव भवेत् तत: ॥

Tamil Transliteration
Katindha Katindhoraar Seydhaarkku Avaidhaam
Mutindhaalum Peezhai Tharum.

Explanations
श्लोक #६५९
परहिंसाबलाल्लब्धं वित्तं मुञ्चेत् तमाश्रितम् ।
क्रमप्राप्तधनं नष्टमप्यन्ते मुदमर्पयेत् ॥

Tamil Transliteration
Azhak Konta Ellaam Azhappom Izhappinum
Pirpayakkum Narpaa Lavai.

Explanations
श्लोक #६६०
वञ्चनामार्गसम्प्राप्तवित्तरक्षणकर्म तु ।
अपक्कामघटक्षिप्तजलरक्षणवद्भवेत् ॥

Tamil Transliteration
Salaththaal Porulseydhe Maarththal Pasuman
Kalaththulneer Peydhireei Yatru.

Explanations
🡱