क्रियादाढर्यम्

Verses

श्लोक #६६१
कर्तुर्मनसि यद्दार्ढ्यं तत्क्रियादार्ढ्यमीर्यते ।
सैन्यदुर्गादिदार्ढ्य तु नात्र दार्ढ्यपदेरितम् ॥

Tamil Transliteration
Vinaiththitpam Enpadhu Oruvan Manaththitpam
Matraiya Ellaam Pira.

Explanations
श्लोक #६६२
निषिद्धकर्मणस्त्यागो दैवात्तस्मिन् कृतेऽपि च ।
चित्तदार्ढ्यापरित्याग इतीमौ प्रकृते मतौ ॥

Tamil Transliteration
Oororaal Utrapin Olkaamai Ivvirantin
Aarenpar Aaindhavar Kol.

Explanations
श्लोक #६६३
कर्मारब्धमितीत्येतदन्ते चेज्ज्ञायते परै: ।
दृढं भवति तत्, मध्ये ज्ञातं चेद् दु:खमापतेत् ॥

Tamil Transliteration
663, Kataikkotkach Cheydhakka Thaanmai Itaikkotkin
Etraa Vizhuman Tharum.

Explanations
श्लोक #६६४
एवं कर्तव्यमित्येतद्वक्तुं शक्ता: समे भुवि ।
यथोक्तं कार्यकरणे समर्थो नास्ति कश्चन ॥

Tamil Transliteration
Solludhal Yaarkkum Eliya Ariyavaam
Solliya Vannam Seyal.

Explanations
श्लोक #६६५
कार्यसाधनशीलस्य क्रियादार्ढ्यं तु मन्त्रिण: ।
महत्वजननाद्राज्ञ: सर्वैरपि महीयते ॥

Tamil Transliteration
Veereydhi Maantaar Vinaiththitpam Vendhankan
Ooreydhi Ullap Patum.

Explanations
श्लोक #६६६
चिकीर्षितप्रकारेण ये धीरा: कार्यसाधने ।
चिकीर्षितं फलं चापि प्राप्नुवन्ति तथैव ते ॥

Tamil Transliteration
Enniya Enniyaangu Eydhu Enniyaar
Thinniyar Aakap Perin.

Explanations
श्लोक #६६७
महारथाक्षक्षुद्राऽऽणिसमा: सन्तो दृढक्रिया: ।
महत्वे नाकृतिर्हेतु: दार्ढ्यं स्यात्तत्र कारणम् ॥

Tamil Transliteration
Uruvukantu Ellaamai Ventum Urulperundherkku
Achchaani Annaar Utaiththu.

Explanations
श्लोक #६६८
प्रसन्नमनसा कार्ये प्रवृत्तेन फलेच्छया ।
आलस्यदीर्घसूत्रत्वमन्तरा तद्विधीयताम् ॥

Tamil Transliteration
Kalangaadhu Kanta Vinaikkan Thulangaadhu
Thookkang Katindhu Seyal.

Explanations
श्लोक #६६९
अन्ते सुखप्रदं कार्यं कायक्लेशेषु सत्स्वपि ।
अवश्यमेव कर्तव्यं दृढचित्तसमन्वितै: ॥

Tamil Transliteration
Thunpam Uravarinum Seyka Thunivaatri
Inpam Payakkum Vinai.

Explanations
श्लोक #६७०
दार्ढ्ये स्थितेऽप्यन्यकार्ये स्वीकृते पूतकर्मणि ।
मनोदार्ढ्यविहीनांस्तु मानयन्ति न मानवा: ॥

Tamil Transliteration
Enaiththitpam Ey Thiyak Kannum Vinaiththitpam
Ventaarai Ventaadhu Ulaku.

Explanations
🡱