वाग्मित्वम्

Verses

श्लोक #६४१
वाग्मित्वगुणसम्पूर्त्या सचिव: श्रेष्ठ्यमाप्नुयात् ।
गुणमध्ये विशेषेण वाग्मिता राजते यत: ॥

Tamil Transliteration
Naanalam Ennum Nalanutaimai Annalam
Yaanalaththu Ulladhooum Andru.

Explanations
श्लोक #६४२
वक्तुर्वचनभङ्गयैव यत: स्यातां शुभाशुभे +
आलोच्य सावधानेन तस्माद्वाक्यं प्रजुज्यताम् ॥

Tamil Transliteration
Aakkamung Ketum Adhanaal Varudhalaal
Kaaththompal Sollinkat Sorvu.

Explanations
श्लोक #६४३
यद्वच: श्रुतमात्रेण जनानावर्जयेद् गुणै: ।
अश्रुतानां च शुश्रूषा भवेत् तत्तात्त्विकं वच ॥

Tamil Transliteration
Kettaarp Pinikkum Thakaiyavaaik Kelaarum
Vetpa Mozhivadhaam Sol.

Explanations
श्लोक #६४४
वक्‍तृश्रोत्रोर्मनस्तत्त्वं ज्ञात्वा वचनमुच्यताम् ।
तादृग्वच:प्रयोगेण धर्मार्थौ भुवि सिद्धयत: ॥

Tamil Transliteration
Thiranarindhu Solluka Sollai Aranum
Porulum Adhaninooungu Il.

Explanations
श्लोक #६४५
विवक्षा ते यदि भवेदुच्यतां तादृशं वच ।
इतरेषां वचोभिश्च यज्जेतुं नैव शक्यते ॥

Tamil Transliteration
Solluka Sollaip Piridhorsol Achchollai
Vellunjol Inmai Arindhu.

Explanations
श्लोक #६४६
मनोऽनुकूलमन्येषामुक्तवा तेषां वचस्यपि ।
त्यक्तवा दोषान् भावमात्रग्रहणं मन्त्रिणां गुण: ॥

Tamil Transliteration
Vetpaththaanj Chollip Pirarsol Payankotal
Maatchiyin Maasatraar Kol.

Explanations
श्लोक #६४७
वादे कस्तं जेतुमिश: परमानसरञ्जकम् ।
विस्मृत्या रहितं धीरं वाक्यं य: समुदीरयेत् ॥

Tamil Transliteration
Solalvallan Sorvilan Anjaan Avanai
Ikalvellal Yaarkkum Aridhu.

Explanations
श्लोक #६४८
नानार्थानानुपूर्व्येण सग्रथ्य मधुरं वच: ।
प्रयुञ्जानस्य वचनं लोको गृह्णाति सादरम् ॥

Tamil Transliteration
Viraindhu Thozhilketkum Gnaalam Nirandhinidhu
Solludhal Vallaarp Perin.

Explanations
श्लोक #६४९
निर्दुष्टं सार्थकं वाक्यं ये न जानन्ति भाषितुम् ।
वाक्यजालमनुस्यूतं वक्‍तुमेव हि ते क्षमा: ॥

Tamil Transliteration
Palasollak Kaamuruvar Mandramaa Satra
Silasollal Thetraa Thavar.

Explanations
श्लोक #६५०
अधीतग्रन्थमन्येषां ये बोधयितुमक्षमा: ।
निर्गन्धफुल्लकुसुमै: ते भजन्ते समानताम् ॥

Tamil Transliteration
Inaruzhththum Naaraa Malaranaiyar Katradhu
Unara Viriththuraiyaa Thaar.

Explanations
🡱